अंसः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंसः, पुं, क्ली, (अंस्यते समाहन्यते । अंस समा- घाते । घज् । यद्वा अमति अम्यते वा भारा- दिना । अम गतौ । अमेः सन् ।) स्कन्धः । इत्य- मरः ॥ विभागे पुं । इति विश्वो हेमचन्द्रश्च ॥ (अन्यत् सर्व्वम् अंशशब्दे द्रष्टव्यम् ।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंसः [aṃsḥ], [अंस् कर्मभावादौ अच्]

A part, portion; See अंशः.

The shoulder, shoulder-blade; यदयं रथसंक्षोभादंसेनांसो रथोपमश्रोण्याः V.1.13.

N. of a prince. (-सौ) The two angles of an altar [cf. Goth. amsa; L. ansa, humerus; Gr. omor.] -Comp. -कूटः [अंसः कूट इव बृहत्त्वात्] a bull's hump, the protuberance between the shoulders; राजन्यो- च्चांसकूटक्रथनपटुरटद्घोरधारः कुठारः Prab.1.7. -त्रम [उप. स.]

an armour to protect the shoulders.

a bow. -फलकः the upper part of the spine. -भारः (अंसे˚) [अंसे धृतो भारः शाक. त. वा अलुक्] a burden or yoke put upon the shoulder. -भारिक, -भारिन् a. (अंसे˚) [भस्त्रादिगण, अंस (से) भारेण हरति; ष्ठन्] bearing a yoke or burden on the shoulder. -विवर्तिन् a [उप. स.] turned towards the shoulders; मुख- मंसविवर्ति पक्ष्मलाक्ष्याः Ś.3.24.

"https://sa.wiktionary.org/w/index.php?title=अंसः&oldid=193681" इत्यस्माद् प्रतिप्राप्तम्