अध्याय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यायः, पुं, (अधि + इङ् + भावे घञ् अध्ययनम् ।) वेदपुराणादिपरिच्छेदः । ग्रन्थसन्धिः । तन्नामान्त- राणि यथा । सर्गः । वर्गः । परिच्छेदः । उद्घातः । अङ्कः । संग्रहः । उच्छूआसः । परिवर्त्तः । पटलः । काण्डं । स्थानं । प्रकरणं । पर्व्व । आह्निकं । इति त्रिकाण्डशेषः ॥ स्कन्धः । स्तवकः । उल्लासः । पादः । उद्योतः । विरचनं । इत्याद्यपि ॥ यदुक्तम् । (“सर्गोवर्गपरिछेदोद्घाताध्यायाङ्कसंग्रहाः । उच्छूआसः परिवर्त्तश्च पटलः काण्डमेव च ॥ स्यानं प्रकरणं चैव पर्व्वोल्लासाह्णिकानि च । पुराणादौ परिच्छेदा अनेके परिकीर्त्तिताः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्याय¦ पु॰ अधि + इङ्--घञ्। अध्ययने, कर्म्मणि घञ। वेदादिशास्त्रस्य एकार्थकविषयसमाप्तिद्योतके विश्रामस्थानेअंशविशेषे,
“सर्गोवर्गः परिच्छेदोद्घाताध्यायाङ्कसंग्रहाः। उच्छासः परिवर्त्तश्व पटलः काण्डमेव च। स्थानं प्रकरण-ञ्चैव पर्व्वोल्लासाह्निकानि च। पुराणादौ परिच्छेदाअनेके परिकीर्त्तिता” इत्युक्तान्यतमप्रकारे च
“संकल्पितेस्तोत्रपाठे संख्यां कृत्वा पठेत् सुधीः अध्याय प्राप्य विरमेन्नतु मध्ये कदाचन। कृते विरामे मध्ये तु अध्यायादिं पुनःपठेदिति” म॰ सू॰
“स्वाध्यायोऽध्येतव्य” इति श्रुतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्याय¦ m. (-यः)
1. The section, or division of a book.
2. A chapter or lecture of the Vedas. E. अधि, इङ to go, and घञ् aff. proper to be gone through or read.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्याय [adhyāya], a. [इ-घञ् P.III.3.21] (At the end of comp.) A reader, student, one who studies; वेदाध्यायः a student of the Vedas; so मन्त्र˚

यः Reading, learning, study, especially of the Vedas; प्रशान्ताध्यायसत्कथा (नगरी) Rām.

Proper time for reading or for a lesson; ˚ज्ञाः प्रचक्षते Ms.4.12, see अनध्याय also.

A lesson, lecture; अधीयते$स्मिन् अध्यायः P.III.3.122; so स्वाध्यायो$ध्येतव्यः.

A chapter, a large division of a work, such as of the Rāmāyaṇa, Mahābhārata, Manusmṛiti, Pāṇini's Sūtras &c. The following are some of the names used by Sanskrit writers to denote chapters or divisions of works:सर्गो वर्गः परिच्छेदोद्घाताध्यायाङ्क- संग्रहाः । उच्छ्वासः परिवर्तश्च पटलः काण्डमाननम् । स्थानं प्रकरणं चैव पर्वोल्लासाह्निकानि च । स्कन्धांशौ तु पुराणादौ प्रायशः परिकीर्तितौ ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्याय/ अध्य्-आय m. a lesson , lecture , chapter

अध्याय/ अध्य्-आय m. reading

अध्याय/ अध्य्-आय m. proper time for reading or for a lesson

अध्याय/ अध्य्-आय m. ifc. a reader(See. वेदा-ध्याय) Pa1n2. 3-2 , 1 Sch.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्याय पु.
गुरु के पश्चात् (वैदिक पाठ्य) की पुनरावृत्ति अथवा पाठ, ऐत.आ. 5.3.3.26; आश्व.श्रौ.सू. 8.14.9; वैदिक पाठ्य ‘स्वाध्यायो अध्येतव्यः’, श.ब्रा. 11.5.6.3; अन्वाध्यायम् अपवादनिशामनम्, ला.श्रौ.सू. 6.9.5; नमस्ते इत्यध्यायेन, का.श्रौ.सू. 18.1.1; निदा.सू. 38.7 जो वाचन अथवा आवृत्ति करता है ‘गोमधुपर्कार्हो वेदाध्यायः’, हि.श्रौ.सू. 27.1.1०7।

"https://sa.wiktionary.org/w/index.php?title=अध्याय&oldid=485454" इत्यस्माद् प्रतिप्राप्तम्