अजस्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजस्रम्, क्ली, (नञ् + जस् + नमिकम्पिस्म्यजस इत्या- दिना र नञ्समासः) निरन्तरं । सततं । इत्यमरः ॥ (यथा रघुवंशे, “अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविघाताय कथं प्रवर्त्तसे” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजस्र नपुं।

अविरतम्

समानार्थक:सतत,अनारत,अश्रान्त,सन्तत,अविरत,अनिश,नित्य,अनवरत,अजस्र

1।1।66।1।3

नित्यानवरताजस्रमप्यथातिशयो भरः। अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम्.।

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजस्र¦ न॰ न + जस र। सन्तते विच्छेदरहिते। तथाभूतका-लस्थायिनि वस्तुमात्रे त्रि॰।
“अजस्रमाश्रावितवल्लकीगु-णेति” माघः
“अजस्रदीक्षाप्रयतस्य मद्गुरोरिति” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजस्र¦ n. Adverbial. (स्रं) Eternally, continually. E. अ neg. जस to let loose, and र aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजस्र [ajasra], a. [न जस्-र P.III.2.167; जसिर्नञ्पूर्व: क्रिया- सातत्ये वर्तते Sk.] Not ceasing, constant, perpetual; ˚दीक्षाप्रयतस्य R.3.44. -स्रम् ind. Ever, constantly, perpetually; वृथैव संकल्पशतैरजस्रम् Ś.3.5. तच्च धूनोत्यजस्रम् U.4.26. अजस्रमास्फालित... । Śi.1.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजस्र/ अ-जस्र mfn. ( जस्) , not to be obstructed , perpetual RV. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजस्र वि.
लगातार (सतत अगिन्-प्रज्वलन) आश्व.श्रौ.सू. 2.1.35; आप.श्रौ.सू. 5.22.13।

"https://sa.wiktionary.org/w/index.php?title=अजस्र&oldid=484547" इत्यस्माद् प्रतिप्राप्तम्