अच्युत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्युतः, पुं, (न च्यवते स्वरूपतो न गच्छति यः नित्य इति यावत् । च्यु + कर्त्तरि क्तः न च्युतः नञ्- समासः । पीताम्बरोऽच्युतः शार्ङ्गीत्यमरः) विष्णुः । इत्यमरः ॥ (यथा कुमारसम्भवे, -- तत्रावतीर्य्या- च्युतदत्तहस्तः ।) स्थिरे त्रि ॥ सोऽन्त्यवेलायामेत- त्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि प्राणसंशित- मसीति छान्दोग्योपनिषत् ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्युत पुं।

विष्णुः

समानार्थक:विष्णु,नारायण,कृष्ण,वैकुण्ठ,विष्टरश्रवस्,दामोदर,हृषीकेश,केशव,माधव,स्वभू,दैत्यारि,पुण्डरीकाक्ष,गोविन्द,गरुडध्वज,पीताम्बर,अच्युत,शार्ङ्गिन्,विष्वक्सेन,जनार्दन,उपेन्द्र,इन्द्रावरज,चक्रपाणि,चतुर्भुज,पद्मनाभ,मधुरिपु,वासुदेव,त्रिविक्रम,देवकीनन्दन,शौरि,श्रीपति,पुरुषोत्तम,वनमालिन्,बलिध्वंसिन्,कंसाराति,अधोक्षज,विश्वम्भर,कैटभजित्,विधु,श्रीवत्सलाञ्छन,पुराणपुरुष,यज्ञपुरुष,नरकान्तक,जलशायिन्,विश्वरूप,मुकुन्द,मुरमर्दन,लक्ष्मीपति,मुरारि,अज,अजित,अव्यक्त,वृषाकपि,बभ्रु,हरि,वेधस्

1।1।19।2।2

दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः। पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः॥

पत्नी : लक्ष्मी

जनक : वसुदेवः

सम्बन्धि2 : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

वैशिष्ट्यवत् : विष्णुलाञ्छनम्

जन्य : कामदेवः

सेवक : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्युत¦ पु॰ खरूपसामर्थ्यान्न च्युतो न च्यवते न च्यविष्यतेवा च्यु--कालसामान्ये कर्त्तरि क्त न॰ त॰। परमेश्वरे
“शास्वतं शिवमच्युतमिति” श्रुतिः।
“यस्मान्न च्युत-पूर्ब्बीऽहमच्युतस्तेन कर्म्मणेति” भगद्वाक्यम्।
“तेन च्युत्यभावरूपप्रवृत्तिमित्तेने” त्यानन्दगिरिः। तदवतारभेदे वासुदेवे
“इयमच्युतलीलाढ्या सद्वृत्ता जातिशालिनीति” छन्दोमञ्जरीअच्युतस्य लीला अच्युता अभ्रष्टा लीला च। षड्भाव-विकाररहिते च
“अच्युतः प्रथितः प्राण” इति सहस्रनामभाष्ये तथैव व्याख्यातम्। नारायणे च
“गरुडमूर्त्ति-रिवाच्युतस्थितिरमणीयेति” काद॰। अच्युतस्य विष्णोःस्थितिः अच्युता अचञ्चला च स्थितिरिति तदर्थः। चलन-रहिते अभ्रष्टे स्थिरे त्रि॰।
“अक्षितमसि अच्युतमसीति” वेदः। द्वादशसर्गयुक्ते काव्यभेदे पु॰ हेमचन्द्रः। नच्योतति क्षरति च्युत--क न॰ त॰। क्षरणशून्ये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्युत¦ m. (-तः)
1. A name of VISHN4U; also of KRISHN4A, as a form of VISHN4U.
2. A shrub, (Morinda tinctoria.) mfn. (-तः-ताः-तं) Fixed, permanent. E. अ neg. and च्युत participle of च्युङ to go.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्युत [acyuta], a. [न. त. स्वरूपसामर्थ्यात् न च्युतः च्यवते वा-काल- सामान्ये कर्तरि क्त]

Not fallen, firm, fixed; not giving way, solid; गरुडमूर्तिरिव अच्युतस्थितिरमणीया K.52 (अच्युत meaning 'Viṣṇu' and 'firm', 'fixed'); ˚क्षित् having solid ground.

Imperishable, permanent; ˚रुष् inveterate enmity.

[न च्योतति क्षरति; च्युत्-क. न. त.] Not melting away or perishing, not leaking or dripping.

तः N. of Viṣṇu; of the Almighty Being; यस्मान्न च्युतपूर्वो$हमच्युत- स्तेन कर्मणा Bhāg.

गच्छाम्यच्युतदर्शनेन K.P.5. (where अ˚ also means 'one who is firm, does not yield to passions')

N. of a plant, Morinda Tinetoria. (Mar. बारातोंडी, शिर्दोली).

A sort of poetical composition containing 12 cantos. -Comp. -अग्रजः [ष. त.] N. of Balarāma or Indra. -अङ्गजः, -पुत्रः, -आत्मजः N. of Cupid, son of Kṛiṣṇa and Rukmiṇī. -आवासः, -वासः the sacred fig-tree. (Mar. पिंपळ). -जः [प. त.] a class of Jaina deities said to have been produced from Viṣṇu.-जल्लकिन् Name of a commentator of the Amarakośa.-स्थलम् N. of a place in the Punjab.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्युत/ अ-च्युत mfn. or अ-च्युतnot fallen

अच्युत/ अ-च्युत mfn. firm , solid

अच्युत/ अ-च्युत mfn. imperishable , permanent

अच्युत/ अ-च्युत mfn. not leaking or dripping

अच्युत/ अ-च्युत m. N. of विष्णु

अच्युत/ अ-च्युत m. of कृष्ण

अच्युत/ अ-च्युत m. of a physician , the plant Morinda Tinctoria

अच्युत/ अ-च्युत m. N. of a gift to अग्निS3Br.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a god of the Lekha group. Br. II. ३६. ७५.
(II)--an epithet for विष्णु, फलकम्:F1:  Br. II. ३६. १७८; IV. २९. ७१; ४३. ७०; VI. I. ११. ४३. एत्। सेq। M. ४७. 5; २४५. ४९. २४६. ३३, ६०.फलकम्:/F एत्य्। One who does not fall from his place (न च्यवते)। फलकम्:F2:  M. २४८. ३५.फलकम्:/F
(III)--the Lord of the western region and son of प्रजापति; also known as केतुमान्. वा. ७०. १७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ACYUTA : (See Viṣṇu).


_______________________________
*6th word in right half of page 2 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्युत वि.
अपरिहार्य, न डिगने वाला, यदागन्ेयोऽष्टा- कपालोऽमावस्यायां पौर्णमास्यां चाच्युतो भवति, तै.सं. 2.6.3.3; श.ब्रा. 1.4.2.16।

"https://sa.wiktionary.org/w/index.php?title=अच्युत&oldid=484474" इत्यस्माद् प्रतिप्राप्तम्