अग्निकण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निकणः, पुं, (अग्नेः कणः । अग्नि + कण ।) अग्नि- कणा । स्फुलिङ्गः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निकण पुं।

अग्निकणः

समानार्थक:स्फुलिङ्ग,अग्निकण

1।1।57।2।2

वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखा स्त्रियाम्. त्रिषु स्फुलिङ्गोऽग्निकणः सन्तापः सञ्ज्वरः समौ। उल्का स्यान्निर्गतज्वाला भूतिर्भसितभस्मनी। क्षारो रक्षा च दावस्तु दवो वनहुताशनः॥

पदार्थ-विभागः : , इन्धनजम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निकण¦ पु॰ अग्नेः कणः

६ त॰। अग्निच्युतक्षुद्रांशे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निकण¦ m. (-णः) A spark. E. अग्नि fire, and कण a small particle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निकण/ अग्नि--कण m. " fire-particle " , a spark.

"https://sa.wiktionary.org/w/index.php?title=अग्निकण&oldid=484043" इत्यस्माद् प्रतिप्राप्तम्