अकालज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकालजः, त्रि, (अकाले जायते इति । अकाल + जन + ड । अकालजातः । असमयोत्पन्नः । अपूर्णकालोद्भवः । यथा, -- “अकालजन्तु विरसं न धान्यं गुणवत् स्मृतं” ॥ इति राजवल्लभः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकालज¦ mfn. (-जः-जा-जं) Unseasonable, produced out of time or season; also अकालजात, अकालोत्पन्न and similar compounds. E. अकाल with ज or जात &c. born or produced.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकालज/ अ-काल--ज mfn. born at a wrong time , unseasonable.

"https://sa.wiktionary.org/w/index.php?title=अकालज&oldid=483714" इत्यस्माद् प्रतिप्राप्तम्