अंशकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशकः, पुं, (अवश्यमंशं हरति इति अंशं हारीति कन् ।) ज्ञातिः । दायादः । इति त्रिकाण्डशेषः ॥ (अल्पांशः । अल्पार्थे कन् ।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशकः [aṃśakḥ], [अंश्-ण्वुल्; अंशिका f.]

One having a share, a co-parcener, relative.

(स्वार्थे कन्) A share, portion, division; त्रिंशांशकस्तथा राशेर्भाग इत्यभिधीयते; द्विभर्तृका मेषनवांशके स्यात्, वृषांशके सा पशुशीलयुक्ता. -कम् A solar day.

"https://sa.wiktionary.org/w/index.php?title=अंशकः&oldid=193622" इत्यस्माद् प्रतिप्राप्तम्