क्रम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रम, उ गतौ । इति कविकल्पद्रुमः ॥ (भ्वां--परं-- सकं--सेट् ।) उ, क्रमित्वा क्रान्त्वा क्रन्त्वा । क्रामति । वारिपूर्णां महीं कृत्वा पश्चात् संक्रमते गुरु- रिति संशब्दस्योपसर्गप्रतिरूपकत्वे वागेरित्या- त्मनेपदम् । वृत्त्युत्साहतायनेषूपसर्गान्तरपूर्ब्बा- दप्यात्मनेपदमिति शरणदेवः । संक्रामयतीत्यादि तु संक्रामन्तं करोतीति शत्रन्तात् ञौ साध्यम् । अन्यथा अमन्तत्वाद्ध्रस्वः स्यात् । हरेर्यदक्रामि पदैककेन खमिति तु धातुपारायणमते चुरादि- विवक्षया सिद्धम् । तन्मतन्तु परिभाषायां लिखि- तम् । अथवा आत्मेति कर्म्मणोऽध्याहारे प्रेरणे ञौ साध्यम् । हरेः पदं आत्मानं यत् खं क्रामया- मास । इत्यर्थः । इति दुर्गादासः ॥

क्रम, य गतौ । इति कविकल्पद्रुमः ॥ (दिवां-परं- सकं-सेट् ।) य, क्रम्यति । गोविन्दभट्टक्रमदीश्वरौ तु दीर्घं विधाय । क्राम्यतीत्याहतुः । तथा च । “इष्यते श्यनि दीर्घत्वं दाक्षिलक्षणवेदिभिः । तेन क्राम्यति कौमारे श्यनीत्यस्योपलक्षणात्” ॥ इति दुर्गादासः ॥

क्रमः, पुं, (क्रम्यते प्राप्यते पाठभेदो ऽनेन । क्रम + घञ् । “नोदात्तोपदेशस्येति” । ७ । ३ । ३४ । इति न वृद्धिः ।) वैदिकविधानम् । तत्पर्य्यायः । कल्पः २ विधिः ३ । इत्यमरः । २ । ७ । ४० ॥ (क्रम + भावे घञ् ।) अनुक्रमः । (यथा, रघुः । ११ । २४ । “लोकमन्धतमसात् क्रमोदितौ रश्मिभिः शशिदिवाकराविव” ॥) शक्तिः । आक्रमणम् । इति मेदिनी ॥ (क्रा- मत्यनेन घञ् न वृद्धिः ।) चरणः । इति हेम- चन्द्रः ॥ (स्वनामख्यातो वत्सप्रीपुत्त्रः । यथा, मार्कण्डेये ११८ । १ । “तस्य तस्यां सुनन्दायां पुत्त्रा द्वादश जज्ञिरे । प्रांशुः प्रवीरः शूरश्च सुचक्रो विक्रमः क्रमः” ॥ सर्व्वाक्रमणात् रुद्रः । यथा, महाभारते । १३ । १७ । १२९ । “छत्रं सुच्छत्रो विख्यातो लोकः सर्व्वाश्रयः क्रमः” ॥ त्रिपादेन सर्व्वाक्रमणात् विष्णुः । यथा, तत्रैव १३ । १४९ । २२ । “ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रम पुं।

विधानशास्त्रम्

समानार्थक:कल्प,विधि,क्रम

2।7।39।2।4

पाठे ब्रह्माञ्जलिः पाठे विप्रुषो ब्रह्मबिन्दवः। ध्यानयोगासने ब्रह्मासनं कल्पे विधिक्रमौ॥

अवयव : आद्यविधिः,गौणविधिः,वेदपाठारम्भविधिः

 : आद्यविधिः, गौणविधिः, वेदपाठारम्भविधिः

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रम¦ पादविक्षेपणेन गतौ भ्वा॰ पर॰ सक॰ सट्। अस्य सार्व्व-[Page2288-a+ 38] धातुके वा श्यन् सेडमन्तत्वात् अतिङि णिति ञिति चिणिपरे न वृद्धिः। कर्त्तरि क्रम्यति क्रामति। क्रम्येत्--क्रामेत्। क्रम्यतु क्रामतु। अक्रम्यत् अक्रामत्। अक्रमीत्। चक्राम। क्रमिता कम्यात् क्रमिष्यति। अक्रमिष्यत्। कर्म्मणि क्र-म्यते। अक्रमि। णिचि इण्ण मुलो र्वा वृद्धिः। क्रमयति--ते। अचिक्रमत्--त। कर्म्मणि क्रम्यते। अक्र(क्रा)मि। क्र(क्रा)मितासे क्रमयितासे। कृत्सु क्रमणीयम्। क्रमितव्यम् क्रम्यम्क्रमणम्। क्रमकः। क्रमी। क्रमिता। क्रान्तिः। क्रमितुम्। उ-दित् क्रमित्वा क्रान्त्वा। संक्रम्य। क्रमं क्रमम्। णिचोणमुलिवा वृद्धिः क्र(क्रा)मं क्र(क्रा)मम्। क्रम्यन् क्रामन्। क्रमिष्यन्क्रमिष्यमाणः। ण्यन्तस्य क्रमयिता क्रमितः। क्रमयितुम्। क्रमयितव्यम्। क्तिन्नास्ति युच् क्रमणा। क्रम--यन् माणःक्रमयिष्यन्। कर्म्मणि क्रम्यमाणः। क्र(क्रा)मिष्यमाणः। क्रमयिष्यमाणः। सनि चिक्रमिषति आत्म॰ चिक्रंसते।
“समुद्रात् पश्चिमे पूर्वं दक्षिणादपि चौत्तरा। क्रामत्यनु-दिते सूर्य्ये वाली व्यपगतक्लमः” रामा॰ कि॰

८० अ॰।
“देवाइमाल्लों कानक्रमन्त” शत॰ व्रा॰

६ ।

७ ।

२ ।

१०
“विष्णुस्त्वा क्र-मताम्” यजु॰

१ ।

९ ।
“पादेनाक्रम्यारोहतु” वेददी॰।
“हत्वा रक्षांसि लवितुमक्रमीन्{??}रुतिः पुनः” भट्टिः
“वृ-तोद्विजाग्र्यैरभिपूज्यमानः चक्राम वज्रीव दितेः सुतेषु” भा॰ आ॰

१९

३ अ॰।
“क्रमं वबन्ध क्रमितुं सकोपः”
“क्रन्त्वा क्रन्त्वा स्थितं क्वचित्” भट्टिः। परोपक्रमवत्अप्रतिवन्धादौ आत्म॰।
“न तत्र क्रमते मृत्युर्नजरान च पावकः” भा॰ आनु॰

८३ अ॰।
“हरेर्यदक्रामिपदैककेन खम्” नैषधे अक्रामीत्यसाधु। स्वार्थेणिचि-कथञ्चित् साधु इत्यन्ये। निष्ठायां नेट् क्रान्त इत्यादिकौटिल्ये यङ् चंक्रम्यते नागः।
“सोऽपि चंक्रम्यमाणःकूपे पपात” भा॰ आ॰

७०

० श्लो॰। अति + अतिक्रमणे उल्लङ्घने सक॰।
“स नदीः पर्वतांश्चापिसलिलानि सरांसि च। अचिरेणातिचक्राम खेचरः खे च-रन्निप” भा॰ आ॰

४६

५२ श्लो॰।
“अत्यक्राममिमान् मासांस्तद्बधं परिचिन्तयन्” रामा॰ युद्ध॰

८८ अ॰। अभि + अति + आभिमुख्येनातिक्रमणे सक॰।
“न दिष्टमभृति-क्रान्तुं शक्यं बुद्ध्या बलेन च” भा॰ स॰

१०

५१ श्लो॰। वि + अति + वैपरीत्येन क्रमणे।
“तदन्तः पुरमासाद्य व्यतिच-क्राम तं जनम्” रामा॰ बाल॰

७० अ॰। विशेषेण अति-क्रमे च।
“स लोकानाहिताग्नीनामृषीणां पुण्यकर्म्मणा-ग। देवानाञ्च व्यतिक्रम्य ब्रह्मलोकमवाप ह” रामा॰[Page2288-b+ 38] आर॰

९ अ॰।
“एवं हि सुमहान् कालोव्यत्यक्रामत तस्यवै” भा॰ अनु॰

४५

५ श्लो॰।
“विवाहे च व्यतिक्रमः” उद्वा॰ त॰सम् + अति + सम्यगतिक्रमणे।
“अवन्तीमृक्षवन्तञ्च समतिक्रम्यपर्वतम्” भा॰ व॰

२३

१ श्लो॰अधि + आधिक्येन क्रमणेअनु + परिपाट्या क्रमणे।
“श्रद्धा रतिर्भक्तिरनुक्रमिष्यति” भा॰

३ ।

२५ ।

२५

५ ।
“महर्षिभिरनुक्रान्तं धर्म्मपन्थानमास्थि-तः” रामा॰ उ॰

४७ अ॰।
“परिपाटी ह्यनुक्रमः” अमरः। अप + अपसरणे अक॰
“हित्वा सेनामपचक्राम चापि” भा॰ आ॰

१ ।

१७

७ श्लो॰। अभि + आभिमुख्येन गमने सक॰
“तमभिक्रम्य सर्वेऽद्य वयंवाऽर्थामहे वसु” भा॰ व॰

८३

१ अ॰।
“प्रदक्षिणमभिक्रम्यसर्वे प्राञ्जलयः स्थिताः” भा॰ अनु॰

६०

४७


“आरम्भे च
“नेहाभिक्रमनाशोऽस्ति” गीता अभिक्रमः आरभ्यमाणः। अव + अपसरणे हिंसने च सक॰।
“अवक्रामन्तः प्रपदैरमि-त्रान्” ऋ॰

६ ।

७५ ।

७ ।
“अषक्रामन्तः हिंसन्तः” भा॰। अनु + अव + अनुगमने प्रवेशे च सक॰।
“एतास्तेजोमात्राः स-मभ्याददानो हृदयमेवान्ववक्रामति” शत॰ व्रा॰

१४ ।

७ ।

२ ।

१ ।
“मृतिकाले हृदयस्थां बुद्धिमेवान्वागच्छति” भा॰। आ + बलपूर्वकास्कन्दने।
“आकामन्नागभवने तदा नागकु,मारकान्” भा॰ आ॰

५०

१८ श्लो॰।
“आरोहणे च आक्रा-न्तिसम्मानितपादपीठम्” कुमा॰। उद्गमे अक॰ तत्र दीप्त्या-न्वितस्योद्गमे आत्म॰।
“भाद्रकृष्णचतुर्द्दश्यां यावदाक्रमतेजलम्। तावद्गर्भं विजानीयात्तदूर्द्ध्वं तीरमुच्यते” प्रा॰ त॰दानधर्म्मः। एवं सूर्य्य आक्रमते इत्यादि। अन्यत्र आक्रा-मति। अत्यादिपूर्वकस्याङस्तु तत्तदर्थविशिष्टारोहणादि-द्योतकता।
“सममेव समाक्रान्तं द्वयं द्विरदगामिना” रघुःउत् + उदये अक॰।
“यज्ञस्य शींर्षाच्छिन्नस्य उदक्रामत्” शत॰व्रा॰

१४ ।

१ ।

२ ।

१३ । ऊर्द्ध्वक्रमणे च
“न तस्य प्राणा उत्-क्रामन्ति इहैव समवलीयन्ते” श्रुतिः।
“कस्मिन्नुत्क्रान्तेसर्व्वमिदमुत्क्रान्तम्” श्रुतिः।
“तान् कृत्वा पतगश्रेष्ठःसर्वानुत्क्रान्तजीवितान्” भा॰ आ॰

३२ अ॰।
“विष्वङ्ङन्याउत्क्रमणे भवन्ति” छा॰ उप॰। उल्लङ्घने सक॰। उत्क्रमः। --वेपैरीत्येन क्रमणे अक॰
“क्रमोत्क्रमान्मे-षतुलादिमानम्” ज्यो॰ त॰अनु + उद् + उत्क्रमणानुसरणे सक॰।
“प्राणमनूत्क्रामन्तंसर्वे प्राणा अनूत्क्रामन्ति” शत॰ ब्रा॰

७ ।

२ ।

३ । वि + उद् + वैपरीत्येन विशेषेण च लाङ्घने सक॰ ऊर्द्ध्वं गतौ अक॰[Page2289-a+ 38]
“इन्द्रियाणि वीर्य्याणि व्युदक्रामन्” शत॰ व्रा॰

१२ ।

७ ।

१ ।

९ ।
“व्युत्क्रान्तरजसोऽमलाः” भा॰ अनु॰

१३

१९ श्लो॰।
“व्युत्क्रमात् प्रेतश्राद्धानि योमोहात् धर्म्ममोहितः” ति॰ त॰ देवलः। उप + आरम्भे सक॰ आत्म॰। उपक्रमते आरभते इत्यर्थः।
“उपक्रमस्व पुरुरूपमाभर वाजम्” ऋ॰

८ ।

१ ।

१४ ।
“उप-क्रमोपसंहारौ” वेदान्तसा॰।
“योयस्य विहितः कालःकर्म्मणस्तदुपक्रमे। तिथिर्याऽभिमता सा तु कार्य्या नोपक्रमोज्झिता” बौधा॰। गत्यर्थमात्रद्योतकत्वे नात्मनेप-दम्
“मागधेषूपचक्राम भगवांश्चण्डकौशिकः” भा॰ स॰

१८ अ॰। अप्रतिबन्धे उत्साहे वृद्धौ च आत्म॰। ऋचिउपक्रमते बुद्धिः न प्रतिहन्यते इत्यर्थः अध्ययनाय उप-क्रमते उत्सहते। उपक्रमन्ते शास्त्राणि स्फीतानिभवन्ति इत्यर्थः। एवंपरापूर्वकस्य केवलस्य च एष्वर्थेषुअकर्म्मकता आत्मनेपदञ्च। अन्योपसर्गपूर्वकत्वे तत्तद-र्थेषु, परोपपूर्व्वस्यार्थात्तरे च न तङ्। उपसर्गराहित्येअन्यार्थेऽपि वा तङ्। कामति क्रमते इति। आङि तुज्योतिरुद्गमने आत्मनेपदमिति भेदः। विपूर्वकस्य विशेषोवक्ष्यते समादिपूर्व्वकोपशब्दस्य तत्तदर्थविशिष्टारम्बद्योतकता। वक्तुं समुपचक्रमे। नि + नितरां क्रमणे अवश्यक्रमणे।
“कर्म्मन् वाजी न्यक्र-मीत्” ऋ॰

९ ।

३६ ।

१ ।
“न्यक्रमीत् नितरामक्रमीत्” भा॰अनु + नि + अनुक्रमणे।
“सप्तपदान्यनुनिक्रामति” शत॰ ब्रा॰

३ ।

३ ।

१ ।

१ । निर्(स्) + निम्मरणे
“जिगीषया महीं पाण्डुर्निरक्रामत् पुरात्प्रभो!” भा॰ आ॰

११

३ अ॰। अस्य क्वचिदात्मनेपदित्वम्
“वाता-पे! निष्क्नमस्वेति पुनः पुनरुवाच ह” भा॰ व॰

९९ अ॰। अभि + निर्(स्) + आभिमुख्येन निःसरणे।
“अभिनिष्क्रामतिद्वारम्” पा॰।
“स्रुघ्नमभिनिष्क्रामति स्रौघ्नं कान्यकुब्ज-द्वारम्” सि॰ कौ॰
“प्रविश्य चाभिनिष्क्रान्तं सुग्रीवं वा-नरर्षभाः” रामा॰ किष्कि॰

२५ अ॰वि + निर्(स्) + विशेषेण निःसरणे
“यथा प्रविश्यान्तरमन्तकस्यको वै मनुष्योहि विनिष्क्रमेत” भा॰ व॰

१०

२७

३ अ॰। परा + वलेनाक्रमणे आत्म॰ सक॰।
“यत्र तपः पराक्रम्य व्रतंधारयत्युत्तरम्” अथ॰

१० ।

७ ।

११ । अप्रतिबन्धादौ उपो-पसर्गवत्। तत्रोत्साहे
“पानीयार्थे पराक्रान्ता यत्रते भ्रातरोहताः” भा॰ महा॰

९१ श्लो॰। पराक्रनः। परि + भ्रनणे अक॰।
“परिक्रामति संसारे चक्रवत् बहुवेदनः” [Page2289-b+ 38] भा॰ व॰

२०

८ अ॰। परितोगमने सक॰।
“परिक्रामतियः सर्वाल्लों कान् संत्रासयन् बलात्” भा॰

८६ ।

१३ ।

३० । सम् + परि + सम्यक् वेष्टनाकारेण परितो गमने सक॰
“बहूनिसंपरिक्रम्य तीर्थान्यायतनानि च” भा॰ आ॰

१२ श्लो॰पर्य्यटने अक॰प्र + आरम्भे आत्म॰।
“प्रचक्रमे वक्तुमनुज्भितक्रमः” रघुः। अनारम्भे तु न आत्म॰
“विष्णोर्यत्परमं पदं प्रदक्षिणंप्रक्रानन्ति” भाग॰



२२ ।

१७ श्लो॰। प्रति + प्रतिरूपक्रमे सक॰
“यं स्रुवेण प्रतिक्रामति” शत॰ व्रा॰

३ ।

४ ।

४ ।

९ । प्रतिकूलक्रमणे निवृत्तौ अक॰।
“भद्रे! प्रति-क्राम नियच्छ वाचम्” भा॰ व॰

२६

८ अ॰। वि + पादविहरणे अक॰ आत्म॰।
“साधु विक्रमते वाजी” सि॰ कौ॰
“त्रेधा विष्णुरुरुगायोवित्तक्रमे” तैत्ति॰। पादाकरणके तुन तङ्। वाजिना विक्रामति।
“ते विक्रमन्तः स्फुरतादृढेन विक्षिप्यमाणा धनुषा नरेन्द्राः” भा॰ आ॰

१८ अ॰। इत्यत्र न तङ्
“ततएनं महादेवः पीड्य गात्रैः सुपीडि-तम्। तेजसा व्यक्रमद्रोषात् चेतस्तस्य विमोहयन्” भा॰ व॰

३९ अ॰। दीर्घाभाव आर्षः। वीर्य्यातिशयेनपराक्रमे अक॰।
“ते यूयं त्वरिताः सर्वे विक्रमध्वं प्लव-ङ्गमाः” रामा॰ किष्कि॰

५८ अ॰। तङ् आर्षः। एवं
“ताञ्च विक्रमसे जेतुम्” भा॰ स॰

१९

६ श्लो॰ तङ् आर्षः।
“वेः पादविहरणे” पा॰ योगविभागाद्वा क्वचिदन्यत्रापितङ् इत्यन्ये। अधि + वि + आधिक्येन पराक्रमे
“यजमानायाविविक्रमस्व” कात्या॰

२३ ।

३ ।

१ । निर् + वि + विशेषेण निःसरणे।
“भित्त्वा कुक्षिं निर्विचका-म विप्रः” भा॰ आ॰

७६ अ॰सम् + एकत्रस्थितस्यान्यत्र संचरणे सक॰
“कार्मुकं तु परित्य-ज्य झषं (मृगम्) संक्रमते रविः” ति॰ त॰ भवि॰ पु॰।
“र-विसंक्रान्तिरेव च” तत्रैव।
“जीवः संक्नमतेऽन्यत्र कर्म्मबन्ध-निबन्धनः” भा॰ व॰

२०

८ अ॰। तङार्षः।
“औपसर्गिकरोगाःसक्रामन्ति नरान्नरम्” सुश्रु॰।
“संक्रामन्ति हि पापानितैलविन्दुरिवाम्भसि” पराशरः
“कालोह्ययं संक्रमितुंद्वितीयम्” रघुः। सम्यक् क्रमणे सक॰
“संक्रामन्तौ बहून्देशान् शैलाच्छैलं वनाद्वनम्” रामा॰ आर॰

७६ अ॰। अनु + सम् + आनुरूप्येण आनुपूर्व्येण च संक्रमणे।
“इष्टापूर्त्तमनुसंक्राम विद्वन्!” अथ॰

१८ ।

२ ।

५ । उप + सम् + सामीप्येन संक्रसणे सक॰
“सविशेषणे हि विधि-[Page2290-a+ 38] निषेधौ विशेषणमुपसंक्रामतः सति विशेष्ये बाधे” दी-धितौ न्यायवाक्यम्
“एतमन्नमयात्मानमुपसंक्रामति” तैत्ति॰प्रति + सम् + प्रतिकूलसङ्क्रमणे निवृत्तौ
“तावन्न संसृतिरसौप्रतिसंक्रमेत” भाग॰

३ ।

९ ।

१० श्लो॰।
“प्रतिसंक्रामयद्विश्वम्”

४ ।

२४ ।

४९ श्लो॰ प्रतिसंक्रामयत् निवर्त्तयत्।

क्रम¦ पु॰ क्रम--भावकरणादौ यथायथं घञ् मान्तत्वादवृद्धिः।

१ पादविक्षेपे

२ पादे हेमच॰ अर्थानां नैयत्येन

३ पूर्वापराव-स्थाने।

४ कल्पे अनुष्ठाने अमरः

५ सामर्थ्ये (सामर्थ्यहेतु-कव्यापारे)

६ आक्रमणे च मेदि॰।

७ वेदसंहितानुसारि-पाठतद्विलोमरूपे पाठभेदे। ऋग्वेदशब्दे तत्स्वरूपभेदादिकं

१४

११ पृ॰ चरणव्यूहवाक्यतद्भाष्याभ्यां दर्शितम्।

८ विष्णौ
“ईश्वरोविक्रमी धन्वी मेधावी विक्रमः क्रमः” विष्णुस॰। ‘ क्रमणात् प्राणरूपेण गगनात्। क्रमणहेतुतया। (प्राणि-गमनसाधनपादविन्यासहेतुभूतरथ्यादिप्रकाशनाधिष्ठातृसू-र्य्यादिदेवरूपतया) वा क्रमः” भा॰

९ परिपाट्यां यथोचितसन्निवेशे मेदि॰। शेषशेषिभावे अधिकृताधिकारे वासत्येव वैदिककर्म्मणोरनुष्ठाने पौर्वापर्य्यरूपक्रम ग्रहण-मिति शा॰ भा॰ स्थितम् तन्नियामकश्च श्रुत्यर्थपाठप्रवृत्तिका-ण्डमुख्यभेदात् षड्विधः तस्य च कर्म्मविशेषे विशेषेण ग्रा-ह्यता तद्विवृतिः मीमांसा

५ अ॰।

१ पा॰ भाष्ययोर्दर्शिता यथा
“श्रुतिलक्षणमानुपूर्व्यं तत्प्रमाणत्वात्” जै॰

१ सू॰
“चतुर्थेऽध्याये प्रयोजकाप्रयोजकलक्षणं वृत्तं, तन्न विस्मर्त्त-व्यम्, इह इदानीं क्रमनियमलक्षणम् उच्यते, तत् श्रुत्यर्थपाठप्रवृत्तिकाण्डमुख्यैर्वक्ष्यते, श्रुत्यादीनाम् च बलाब-लम्। आदितस्तु श्रुतिक्रसश्चिन्त्यते,--किं यथाश्रुति प-दार्थानाम् क्रमआस्थेयः, उत अनियमेन?--इति। किं पाप्तम्?--एकत्वात् कर्त्तुः, अनेकत्वाच्च पदार्थानाम्,अवश्यम्भाविनि क्रमे लाघवात् प्रयोग आश्रुभावाच्च अनि-मः--इत्येवं प्राप्ते ब्रूमः(
“श्रुतिलक्षणम् आनुपूर्व्यं तत्प्रमाणत्वात्--इति श्रु-तिर्ग्रहणम् अक्षराणां, तन्निमित्तं यस्य क्रमस्य, स साधुक्रमः। शुतिगमाणका हि वैदिका अर्थाः नैषामन्यत् प्र-माणमस्ति (

१ ।

१ ।

२ सू॰)--इत्युक्तम्। किम् इह उदाह-रणम्?। सत्रे दीक्षाक्रमं विधत्ते,‘ अध्वर्युर्गृहपतिंदीक्षयित्वा ब्रह्माणं दीक्षयति, तत उद्गातारं, ततो हो-तारं ततस्तं प्रतिप्रस्थाता दीक्षयित्वा अर्द्धिनो दीक्षयति,ब्राह्मणाच्छंसिनं ब्रह्मणः, प्रस्तोतारम् उद्गातुः, मैत्राव-रुणं होतुः, ततस्तं नेष्टा दीक्षयित्वा तृतीयिनो दीक्षय-[Page2290-b+ 38] ति, अग्नीध्रं ब्रह्मणः, प्रतिहर्त्तारम् उद्गातुः, अच्छा-वाकं होतुः ततस्तमुन्नेता दीक्षयित्वा पादिनो दोक्षयति,पोतारं ब्रह्मणः, सुब्रह्मण्यमुद्गातुः, ग्रावस्तुतं होतुः,ततस्तमन्यो ब्राह्मणो सुब्रह्मस्योदीक्षयति, ब्रह्मचारी वाआचार्य प्रेषितः--इति। अनियमेन क्रमः कर्त्तव्यो,यथा पूर्वः पक्षः, यथा तर्हि सिद्धान्तः, एष एव क्रमःकर्त्तव्यः--इति। तत्र आह, अन्याय्यं श्रुतिवचनम्--इति। उच्यते, --कि-मयं न साधुः? न न साधुः--इति ब्रूमः। न्याय्यं तर्हिन ब्रूमः,--न साधुः क्रमः--इति, किं तर्हि?--उक्तस्यपुनर्वचनमन्याय्यम्--इति। उच्यते,--साधोर्वचनं बहुशो-ऽष्युच्यमानं न्याय्यमेव, असाधोस्तु सकृदप्यन्याय्यम्। आह सकृद्वचनेन ज्ञातस्य पुनर्वचने न प्रयोजनम् इति,उच्यते भवति अविस्मरणमपि प्रयोजनम् इत्युक्तम्। वृत्तिकारेण तत् कार्यम्--इति चेत्। सूत्रकारस्याप्य-विशेषो वृत्तिकारेण। (

१ म वर्णकम्)( अथवा अर्थान्तरमेव इदम् तत्र हि अन्य एव संशयोविचारो निर्णयश्च,--श्रुतिप्रमाणकोधर्मः अन्यप्रनालकोवा?इति संशयः। प्रत्यक्षादीनाम् अधिगम्यनिमित्तत्वात् नतत्प्रमाणकः, अतीन्द्रियत्वाच्चोदनालक्षणः--इति विचा-रः। चोदनालक्षणः एव--इति निर्ण्णयः। इह तु सिद्धेतत्प्रमाण्ये व्यवहारक्रमस्य साधुत्वावधारणम्(।

२ य वर्णकम्)( अथ वा श्रुतिविचारोऽयं--किं पदार्थाः कर्त्तव्याः?इति विधानम्? किं वा क्रमो विधीयते?--इति। अने-कार्थविधानानुपवत्तेः क्रमे अनुवादः, पदार्थानां विधिः,अवदानवाक्येष्विव पादार्थविधानं श्रुत्या, क्रमविधानंवाक्येन, तस्मात् न क्रमो विधीयते--इयि पूर्वः पक्षः। ननु अवदानवाक्येषु क्रमो विधीयते सत्यं विधीयते,पाठेन, न श्रुत्या, ये ऋत्विजस्ते यजमानाः
“इति तु दी-क्षायाः प्राप्तत्वात् क्रमविधानार्था श्रुतिः--इति सिद्धान्तः। तस्मात् अपुनरुक्तम्--इति” (

३ म वर्णकम्)। भाष्यम्
“अर्थाच्च”

२ सू॰
“किम् एष एव उत्सर्गः? उत न, सर्वत्र श्रुतिवशेनैवभवितुमर्हति--इति उक्तं हि,--
“चोदनालक्षणोऽर्थोधर्मः”( एवं प्राप्ते ब्रूमः--अर्थाच्च (सामर्थ्याच्च) क्रमो विधीयते-इति, गुणभूवोहि पदार्थानां क्रमोभवति, यच्च यस्य नि-र्वर्त्यमानस्य उपकरोति, स तस्य गुणभूतः, यस्मिंश्चाश्री-यमाणे पदार्थः एव न सम्पद्यते, न स गुणभूतः विनापि[Page2291-a+ 38] तेन, न वैगुण्यम्। एवं प्रयक्षक्रमस्य गुणभावो यत्र,तत्र अर्थेन स एवाश्रयितव्यः। यथा
“जाते वरं ददाति,जातमञ्जलिना गृह्णाति जातमभिप्राणिति” --इति अर्थात्पूर्वमभिप्राणितव्यम् ततः अञ्जलिता गृहीतव्यः, ततोवरोदेयः,--इति, तथा विमोकः पूर्वमाम्नातः, पश्चात्तद्योगः,अर्थात् विपरीतः कार्यः। याज्यानुवाक्ये तु विपर्ययेणआम्नाते, विपर्ययेण कर्त्तव्ये, न अत्र पाठक्रमोमीयते,यतो देवतेपलक्षणार्थाऽनुवाक्या, प्रदानार्था याज्या,
“अग्निहोत्रम् जुहोति” --इति पूर्वमाम्नातम्,
“ओदनंपचति” --इति पश्चात्, असम्भवात् पूर्वमादनःपक्तव्यः। प्रैषप्रेषार्थौतु विपर्ययेण आम्नातौ, तौ च विपर्य्ययेणकर्त्तव्यौ” माष्यम्
“अनियमोऽन्यत्र”

३ सू॰अन्यस्मिन् विषये क्रमस्य नियमो नास्ति, यथादर्शपुर्णमा-सयोर्याजमानानां प्रयाजानुमन्त्रणादीनाम् नानाशाखा-न्तरसमाम्नातानाम्
“वसन्तमृतूनाम् प्रीणामि” --इत्येव-मादीनाम्,
“एको धर्म,--इत्येवमादीनाञ्च” भा॰
“क्रमेण वा नियामकता क्रत्वेकत्वे तद्गुणत्वात्”

४ सू॰
“दर्शपुर्णमासयोराम्नातम्” --
“समिधो यजति तनूनपातंयजति इडो यजति बर्हिर्यजति स्वाहाकारंयजति” --इति। तत्र संशयः--किम् अनियतेनैव क्रमेणएषाम् अष्टष्ठानम्? उत यः पाठक्रमः स एव निय-म्येत?--इति। किंप्राप्तम्?--नियमकारिणः शास्त्रस्या-भावात् अनियमः--इति। एवं प्राप्ते ब्रूमः--क्रमेण,एव नियम्येत एकस्मि{??} क्रतौ--इति। कुतः?। तद्गुण-त्वात्, तद्गुणत्वं हि गम्यते पदार्थानाम्, यथा, स्नायात्अनुलिम्पेत, भुञ्जोत--इति च क्रमेण अनुष्ठानम् अवगम्यते,वाक्यात् पदार्थानाम्, यथा चादृष्टार्थेषु उपदिश्यमानेषु,कश्चित् ब्रूयात्,--
“देवाय धूपो देयः पुष्पाण्यवकरितव्यानिचन्दनेनानुलेप्तव्यः उपहारोऽस्मै उपहर्त्तव्यः” एवं कृतेदेवस्तुष्यति,--इति, तमन्यः प्रतिब्रूते, नैतदेवं, न प्रथमंधूपो दातव्यः, प्रथमं पुष्पाणि अवकरितव्यानि--इति, एवंमन्यते--धूपदानस्य प्राथम्यम् अनेन उक्तम्--इति। त-स्मात् वाचनिक एषाम् एष क्रमः--इति” भा॰
“अशाब्द इति चेत्, स्याद्वाक्यशब्दत्वात्।

५ सू॰( इति चेत्, पश्यसि,
“अथैवं गम्यमाने अशाब्दः एवक्रमः। कथं? पदार्थपूर्वको वाक्यार्थः पदेभ्यश्चपदार्था एव अवगन्यन्ते न क्रमः। स्यात् एतदेवं, यदि[Page2291-b+ 38] पदार्थानाम् समूहस्य श्रकणं प्रत्यायकम् अर्थस्य स्यात्, नतु समुदायः प्रत्यायकः, --इत्युक्तं
“तद्भूतानां कियार्थेनसमाम्नायः” (

१ ।

१ ।

२५ अ॰) इत्यत्र। तस्मात् क्रमस्यवाचकशबदाभावात् व्यामोह एष क्रमोऽवगम्यते। एवंचापूर्वासत्तिरनुग्रहीष्यते, इतरथा सापि विप्रकृष्येतवटीयन्त्र इव। दर्शयिष्यति च” --
“हृदयम्याग्रेऽवद्यति,अथ जिह्वायाः, अथ वक्षसः,--इति। यदि नियामकः पा-ठक्रमः ततो न विधातव्यनेतत नियामके हि पाठकमेपाठक्रमात् एव प्राप्नुयात्” भा॰
“अर्थकृते वानुमानं स्यात्, क्रत्वेकत्वे परर्थत्वात् स्वेनत्वर्थेन सम्बन्धः, तस्मात्स्वशवदमुच्येत”

६ सू॰
“एकस्मिन् क्रतावेकत्वात् कर्तुः, अनेकन्मिन् पदार्थेऽर्थकृत-त्वात् क्रमस्य, तत्र एष एव क्रमो नियम्येतानुमानेन। कुतः? परार्थत्वात् वेदस्य, परार्थो हि वेदो यद्-यत् अनेन शक्यते कर्त्तुम्, तस्मै--तस्मै प्रयोजनाय एषसमाम्नायते, शक्यते च अनेन पदार्थो विधातुम्, शक्यतेच क्रियाकाले प्रतिप{??}म्। तस्मात् वेदः पदार्थांश्च वि-धातुम् उपादेयः, क्रियाकाले च प्रतिपचुम्, न शक्यतेविशेषः--विधातुमयं समाम्नायते, न प्रतिपत्तुम्--इति, अ-वम्यमाने विशेषे उभयार्थम् उपादीयते--इतिगम्यते। प्रतिपत्तुं च अनेन क्रमेण शक्यते, ना-न्येन, अत एव च कृत्वा पाठक्रमापचारे, विनष्ट--इत्यु-च्यते, इतरथा हि यत् यस्य प्रयोजनं, तस्मिन् निर्वर्त्त्य-माने एव किं नष्टं स्यात्, अदृष्ट कल्प्येत, तच्च। अ-न्याय्यं दृष्टे सति। तस्मात् स्वशब्दः क्रमः--य एव पदा-र्थानां वाचकः शब्दः स एव क्रमस्यापि” भा॰
“तथा चान्यार्थर्दर्शनम्”

७ सू॰
“एवं च अन्यार्थं दर्शयति” --
“व्यत्यस्तमृतव्या उपदधाति”।
“व्यत्यस्तं षोडशिनं शंसति”।
“आश्विनो दशमो गृहते तंतृतीयं जुहोति” --इति, यदि अनियमेन उपधानंशंसनं च, व्यत्यस्तवचनम् अनर्यकं स्यात्, न हि कथञ्चित्अव्यत्यासः--इति। तथा आश्विनस्य तृतीयस्य होमानुवादोन अवकल्पेत, यदि पाठक्रमेण नियमः--इति। तथा-
“अभिचरता प्रतिलोमं होतव्यम्” प्राणानेव अस्य प्रतीचःप्रतियैति” --इति क्वचित् प्रतिलोमं विदवदनुलोभं दर्श-यति, तदुपपद्यते, यदि पाठक्रमेण प्रयोगः, इतरथाःसर्व्वमनुलोमं स्यात् प्रतिलोमदर्शनं नोपपद्येत! तथा
“चतुर्थोतगयोः प्रतिसमानयति” --इति, उक्त सति,[Page2292-a+ 38]
“अतिहायेडोवर्हिः प्रतिसमानयति,--इति उच्यते तेनवर्हिषः चतुर्थतां दर्शयति, सा पाठक्रमे नियामकेऽवकल्पते” भा॰
“प्रवृत्त्या तुल्यकालानां गुणानां तदुपक्रमात्”

८ सू॰
“वाजपेये
“सप्तदश प्राजापत्यान् पशून् आलभते” --इतिश्रूयते। तेषु पशुषु चोदकप्राप्ताःप्रोक्षणादयो धर्माः,तत्र प्रथमः पदार्थो यतः कुतश्चिदारब्धव्यः द्वितीयादिषुभवति संशयः,--किं तत एव द्वितीयोऽपि पदार्थ आर-ब्धव्यः? उत द्वितीयादिषु अनियमः?--इति। किं तावत्प्राप्तम्? नियमकारिणः शास्त्रस्याभावात् अनियमः--इति। एवं प्राप्ते, ब्रूमः,--यतः पूर्व आरब्धः, ततएव द्वितीया-दयोऽपि पदार्था आरब्धव्याः--इति। कुतः एतत्?। ‘ तदुपक्रमात्’ सर्वे हि पदार्था प्रधानकालात् न विप्रक्र-ष्टव्याः, प्रधानं हि चिकीर्षितं, कृतं वा तेषां निमित्त,सहवचनं हि भवति” --‘ पदार्थैः सह प्रधानं कर्त्तव्यम्’ --इति। वहुपदार्थसमाम्नानात्तु अवश्यम्भावी विपकर्षः,तथापि तु यावद्भिर्नाव्यवहितः शक्यः पदार्थः कर्तुम्,तावद्भिर्व्यवधानम् अवश्यं कर्त्तव्यम्। ततोऽभ्यविकेन नव्यवधातव्यम्--इति, यदि द्वितीयं पदार्थमन्यत आरभेत,ततोऽधिकैरपि व्यवदध्यात्, तथा प्रयोगवचनं बाधेत!। ‘ ननु तथा सति कश्चिदलपैर्व्यवहितो भविष्यति’। उच्यते,--अनुमतानां व्यवधायकानां त्यागेन कश्चित् अ-भ्यधिको गुणो भवति--इति तस्मात् यतः पूर्वयदार्थ आ-रब्धः तत एव उत्तर आरम्भणीयः--इति” भा॰
“मर्वमिति चेत्”

९ सू॰
“इति चेत् पश्यसि, प्रधानाविप्रकर्षेण प्रयोगवचना-नुग्रहः--इति, सर्वं तर्हि--गुणकाण्डम् एकस्मिन् अप-वर्जयितव्यं, यथा सौर्यादिषु” भा॰।
“नाकृतत्वात्”

१० सू॰।
“नैतदेवम्, सहप्रयोगे एवहि ग अनुष्ठितः स्यात्” भा॰।
“क्रत्वन्तरवदिति चेत्”।

११ सू॰
“अथ यदुक्तं,--यथा क्रत्वन्तरेषु सौर्यादिषु--इति, तत्परिहर्त्तव्यम्” भा॰
“नासमवायात्”

१२ सू॰
“न तेषामर्थात् क्रमः प्राप्नोति, यो नियम्येत, अङ्गाश्रयोहि नियमो भवितुमर्हति, अनङ्गासमाश्रयस्य स्वयमङ्गताकल्प्येत” भा॰
“स्थानाच्चोत्पत्तिसयोगात्”

१३ सू॰[Page2292-b+ 38]
“एकविंशेन कतिरात्रेण प्रजाकामं याजयेत्, त्रिणवेना-जस्कामं, त्रयस्त्रिंशेन प्रतिष्ठाकामम्” इत्येवमादि श्रूयते। तत्र आगमेन सङ्ख्यापूरणम्--इति वक्ष्यते। तत्र आगमेक्रियमाणे, किम् अनियमजक्रमाः संर्व्वा ऋच आग-मयितव्याः? उत काण्डक्रमेभ्यः? इति। किं प्राप्तम्?-अनियमेन--इति। कुतः? अतिरात्रे त्रिणवादिशब्दार्थेनैताः प्राप्नुवन्ति, तत्र एतासां प्राप्नुवतीनाम्प्राठक्रमो नास्ति--इति। एवं प्राप्ते उच्यते,--यदासांसामाम्नाये स्थानं, तेनैता अत्र नियम्यन्ते याः पूर्वंसामाम्नाताः, ताः पूर्वमेव प्रयोक्तव्याः, आनुपूर्व्यस्य हिदृष्टमेतत् प्रयोजनम्, यदुत्तरस्फुरणं, तदपि चिकीर्षित-मेव--इति। त्रिणवादिशब्दैः अतिरात्रे यौगपद्येनआसां प्रप्तेः पाठक्रमस्य अविषयः--इति अधिकरणान्तरम्--इति भवति मतिः। समाम्नायपाठक्रमादेव अत्र निय-मः--इति पुनरुक्ततागम्यते--इति अन्यथा वर्ण्यते”

१ मव॰
“साद्यस्क्रे श्रूयते,--सह प्रशूनालमते,--इति अत्रएषोऽर्थः समधिगतः” --सवनीयकाले त्रयाणाम् आलम्भः--इति। अथ अत्र पाठक्रमात्, किम् अग्नीषोमीयःपूर्वम् आलब्धव्यः? उत स्थानक्रमात् पूर्वं सवनीयः इति। कुतः?। पाठक्रमात्। एवं प्राप्ते ब्रूमः,--सवनीयः पूर्वं,
“स्थानात्, यदि पूर्वम् अग्निषोमीयः स्यात्, सवनीयस्थानं व्याहन्येत!
“आश्विनं गृहीत्वा त्रिवृता यूपंपरिवीय” इति।
“ननु इतरथापि पाठक्रमोबाध्येत,बाध्यतां, तस्य हि प्रतिषेधार्थः सहशब्दः समाम्नातः,अप्रतिषिद्धं च आश्विनग्रहस्थानम्, तन्न बाधित-व्यम्” (

२ वर्ण्णकम्) भा॰
“मुख्यक्रमेण वाङ्गानां तदर्थत्वात्”

१४ सू॰
“स्वारस्वतौ भवतः एतत् वै द्विदैवत्यं मिथुनम्” --इतिश्रूयते। तत्र सन्देहः,--किं स्त्रीदैवत्यस्य प्रथमं धर्माः?उत पुंदैवत्यस्य?--इति। नियमकारिणः शास्त्रस्य अभा-वात् अनियमः,--इति प्राप्ते ब्रूमः,--मुख्यक्रमेण वा नि-यमः स्यात्--इति स्त्रीदैवत्यस्य हि पूर्वं याज्यानुवाक्ययोःसमाम्नानं,
“प्रणो देवी सरस्वती” --इति। तस्मात् स्त्री-दैवत्यस्य पूर्वं प्रदानेन मवितव्यम्, तस्मात् स्त्रीदैवत्यस्यपूर्वं धर्माः कार्याः, तथा हि प्रधानकालता भवति अ-ङ्गानाम्, इतरथा, यैः पादर्थैर्व्यवधानं सामर्थ्यात् अनु-ज्ञातं तेभ्योऽधिकैरपि व्यवधानं स्यात्”। भा॰
“प्रकृतौ तु स्वशब्दत्वात् यथाक्रमं प्रतीयेत”

१५ सू॰[Page2293-a+ 38](
“दर्शपूर्णमासयोः पूर्वमौषधधर्माः समाम्नाताः, ततःआज्यस्य। तत्र सन्देहः,--किम् अग्नीषोमीयधर्मा-णाम्, मुख्यक्रमेण पूर्वम् आज्यस्य धर्माः कर्त्तव्याः!उत यथाप ठम्?--इति। मुख्यक्रमानुग्रहेण आज्यस्यपूर्वम्,--इति प्राप्ते ब्रूमः,--प्रकृतौ यथापाठं प्रतीयेत,स्वशब्दो हि तेषां पाठक्रमः, सः अन्यथा क्रियमाणो बा-धितः स्यात्, सहत्वस्य पुनरुपसङ्ग्राहकः प्रयोगवचनःखक्रमेण पदार्थे सन्निकृव्यकार्ण न बाधितो भविष्यति। अपि च पाठक्रमे स्वशब्दः,--
“स्वाध्यायोऽध्येतव्यः” मुख्यक्रमेण प्रयोगवचनैकवाक्यता सूक्ष्मा” भा॰(
“मन्त्रतस्तु विरोधे स्यात् प्रयोगरूपसामर्थ्यात् तस्मात्उत्पत्तिदेशः सः”

१६ मू॰(
“दर्शपूर्णमासयोः, आग्नेयस्य पूर्वं मन्त्रपाठः, उत्तरोब्राह्मणस्य। तत्र सन्देहः--कतमः पाठो बलीयान्?--इति। उच्यते,--अनियमः, नियमकारिणः शास्त्रस्य अभावात्--इति। ( एवं प्राप्ते ब्रूमः,--मन्त्रपाठो बलीयान्। कुतः?पयोगरूपसामर्थ्यात्--प्रयोगाय मन्त्रस्य रूपसामर्थ्यं,तदस्य सामर्थ्यं येन मन्त्रः प्रयुज्यते, तस्य च प्रयुज्य-मानस्य क्रमो दृष्टाय भवति।{??}ननु च ब्राह्मणपाठस्यअपि तदेव प्रयोजनम्’। उच्यते--उत्पत्तिदेशः सः’ --अ-परमपि तस्य प्रयोजनं कर्मोत्पत्त्यर्थं मविष्यति” भा॰
“तद्वचनाद्विकृतौ यथाप्रधानं स्यात्”

१७ सू॰
“अस्ति अध्वरकल्पा नामेष्टिः,--‘ आग्नावैष्णवम् एकादश-कपालं निर्वपेत्, सरस्वती आज्यभागा स्यात् वार्हस्प-त्यश्चरुः’ --इति। तत्र सन्देहः--किम् आग्नेयविकारस्यवार्हस्पत्यस्य पूर्वं धर्माः कार्य्याः, चोदको बलवत्तरः,प्रयोगवचनात्, उत उपांश्रयागविकारस्य प्रयोगव-चनो बलवत्तरः, चोदकात्?--इति। किम् प्राप्नम्?-‘ विकृतौ’ अस्यां‘ यथाप्रधानं स्यात्’ ‘ तद्वचनात्’ --तेषांसाक्षाद्वचनक्रमो विकृतौ, तेन सन्निहितानाम् उपसं-हारकः प्रयोगवचनो हि प्रत्यक्षः, तद्भर्माणां चआनुमानिकः चोदकेन हि स प्राप्तः। तस्मात् प्रत्यक्षःप्रयोगवचनो बलवत्तरः, तेन चोदक आनुमानिकोबाध्यते भा॰
“विप्रतिपत्तौ वा प्रकृत्यन्वयाद्यथाप्रकृति”

१८ सू॰मुख्याङ्गक्रम--विप्रतिपत्तौ वा यथा प्रकृतौ, तथैवविकृतौ भवितुमर्हति--इति। कुतः?। ‘ प्रकृत्यन्वयात्’{??}द्वश्यः{??}कृतौ षर्माः, तादृशा एव विकृतौ भवितु-[Page2293-b+ 38] मर्हन्ति--इति, मुख्यक्रमेण क्रियमाणा न प्रकृतिवत् कुतःस्युः?। चोदको हि प्रयोगवचनात् बलत्तरः, स हिउत्पादयति प्रापयति च। प्रापितान् अभिसमोक्ष्यप्रयोगवचन उपसंहरति, स प्राप्तेषु उत्पन्नः प्राप्तिनिमि-त्तक उत्तरकालं पूर्वप्राप्तं न बाधितुमर्हति चोदकं, प्रत्य,क्षोऽपि सन्, बहिरङ्गत्वात्, यथाप्राप्तानेवोपसंहरिष्यति। तस्मात् पूर्वं बार्हस्पत्यस्य धर्माः, तत आज्यस्य” भा॰। एतच्च स्पष्टतया तत्त्ववोधिन्यां दर्शितं यथा(
“अग्निहोत्रं जुहोति यवागूं पचतीत्यादौ अनु-ष्ठेयानामनुष्ठानक्रमनियमोऽस्ति नवेति। तत्र न क्र-मनियमः तत्प्रापकप्रमाणाभावादिति प्राप्ते क्रम-नियमप्रापकाण्याह श्रुत्यर्थपठनस्थानमुख्यप्रावर्त्तिकाःक्रमाः।

१ श्रुतिरानन्तर्य्यबोधकमथशब्दक्त्वाप्रत्ययादिकम्।

२ अर्थः प्रयोजनं,

३ पठनं पाठक्रमः

४ स्थानं स्वस्थानस्थितिः,यथा आश्विनक्रत्वहसामीप्यं सवनीयपशोः,। स्थानं स्वो-त्पत्तिवाक्यमिति केचित्।

५ मुख्यं प्रधानं कर्म्म।

६ प्र-वृत्तिः प्रवर्त्तनक्रमः। प्रावर्त्तिकेति तद्धितेन प्रवृत्तिगम्य-त्वाभिधायकेन श्रुत्यादिपदानां श्रुतिगम्यत्वादिपरत्वंसूचितं तथा च श्रुत्यादीनि क्रमप्रापकाणीति। अत्रश्रुत्यादीनां क्रमप्रापकताबोधकसूत्राणि बहूनि उक्तानि-तानि च ग्रन्थगौरवभयात् निखिव्यमाणसूत्रार्थविवेचनेनव्यक्तीभविष्यत्त्वाच्च न लिखितानि। तत्र श्रुतितोयथा
“द्वादशाहसत्रयागे
“अध्वर्युर्गृहपतिं दीक्षयित्वब्रह्माणं दीक्षयति ततौद्गातारं ततो होतारमिति” आन-न्तर्य्यार्थकक्त्वाप्रत्ययेन क्रमोबोध्यते। यथा वा
“हृदयेस्याग्रेऽवद्यति, अथ जिह्वायः अथ वक्षसः” इति अथश-ब्देन। अयं च क्रमोऽन्येभ्यो बलवान् शब्दलभ्यत्वात्। एवमेषां पूर्व्वत उत्तरोत्तरं दुर्ब्बलं बोध्यम्। नन्वथादिशब्दादुपस्थितस्यापि क्रमस्य धात्वर्थरूपक्रियात्वाऽभावेनकथं विधेयत्वं तदिदमुक्तं प्रापकप्रमाणाभावादिति चे-दुच्यते यथा दध्ना जुहोतीत्यादौ अक्रियारूपं दधिद्रव्यंक्रियाविशेषणं सद्विधोयते दधिसाधनकं होमं कुर्य्यादितितथा इदमनेन क्रमेण कर्त्तव्यमिति क्रियाविशेषणतयाक्रमोविधीयते। तथा च सूत्रम्
“श्रुतिलक्षण्यमानुपू-र्व्वंतत्प्रधानत्वात्” आनुपूर्व्यं श्रुतिगम्यं विधिगम्यं तस्यक्रमस्य प्रधानत्वात् दध्यादिवत् क्रियाविशेषणत्वेन विधे-यत्वात। तच्च क्वचित् श्रुतशब्दादथादितः क्वचिच्चा-{??}ऽनुमानादिति विशेषः। इत्थञ्च श्रुतिगम्यं श्रुति[Page2294-a+ 38] शब्दलभ्यमित्यर्थः सूत्रबौध्य इति भावः। श्रुतिगम्यंश्रुतिलभ्यमानुपूर्व्यं ग्राह्यमिति शेषः।
“अथ अध्वर्य्युर्गृ-हपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति” इत्यादौदीक्षैव विधीयते श्रुतितस्तद्विध्यवगमात् क्रमस्तु वाक्यार्थोन विधेय इति। तद्विध्यवगमाभावात् तदुक्तं
“वा-क्यार्थो विधिरन्याय्यः श्रुत्यर्थविधिसम्भवे। तस्माद्-दीक्षाविधिः पाठाद्दीक्षाणां प्राप्यते क्रमः”। उच्यते। द्वादशाहसत्रे य एव यजमानास्तएव ऋत्विजः” इतिव्रह्मादीनां सर्वेषामृत्विजां यजमानत्वेन यजमान-दीक्षां विधिप्राप्तामनूद्य अनेनाप्राप्तक्रमएव विधीयते। तदुक्तं
“सर्वेषां यजमानत्वात् दीक्षप्राप्तेरचोदनात्। क्रमस्तु नान्यतः प्राप्त इति सोऽत्र विधीयते”। (
“अर्थाच्चेति” सूत्रम्।

२ अर्थात् यथाग्निहोत्रंजुहोति यवागुं पचतीत्यत्र यवागूपाकस्य होमः प्रयो-जनं तच्च होमानन्तरपाके सति न सम्भवति होमोऽपिचयवागूं विना न निष्पद्यत इति पाकानन्तरं होमः। अतएव गृहपत्यादिदीक्षासु पाठप्राप्तक्रमस्यैवादृतत्वात् इं-हापि होमपाकयोः पाठप्राप्तक्रमोग्राह्य इति निर-स्तं पाठक्रमग्रहणे विहितार्थानिष्पत्तेः। न च जुहो-तीत्यस्य सामान्यप्राप्ताज्यादिद्रव्यकत्वमिति द्रव्यान्तरेणहोमः यवागूपाकस्य च ऋत्विग्भक्षादिरूपप्रयोजना-न्तरं कल्पनीयम् अथवा यवागूमित्यस्य जुहोतीत्यनेनान्व-यात् पचतीत्यस्य कर्म्मान्तरमध्याहार्य्यमिति वाच्यं तत्-कल्पकाभावात् गौरवात् विलम्बोपस्थितेः। द्वितीये य-वाग्वाहोमद्रव्यत्वाङ्गीकारेणार्थक्रमस्याभ्युपगमाच्च यवागूंजुहोतीत्यन्वये पाकं विना यवाग्वाअसम्भवेन पाकस्या-वश्यकत्वाच्च। अत एवार्थक्रमः पाठक्रमाद्बलवान् जुहो-तीत्यनेनाकाङ्क्षितद्रव्यान्तरसाध्यहविरादिना होमनिश्च-यात् तत्र प्रवृत्तिः यवागूपाकस्य च प्रयोजनान्तरमव-गव्य तदर्थं पाके प्रवृत्तिरिति तादृशावगमस्य कल्पनासा-पेक्षत्वेन विलम्बितत्वात् आसत्तिवशात् यवागूमित्यनेन जु-होतीत्यस्यान्वयात् यवागूपाकस्य होमप्रयोजनकत्वात्तस्यझटित्यवगमात्। अर्थात् युक्तेरिति कश्चित् तन्न। पठनस्थानादीनामपि युक्तिलभ्यत्वेन विभागानुपपत्तेः। अत-एव प्रयोजनवशात्तु नियम इति शास्त्रदीपिका। मा-धवाचार्य्यस्तु
“यवागूं पचति यवाग्वाग्निहोत्रं जुहो-तीति श्रुतिमभिधाय तृतीयया यवाग्वाहोमसाधनत्व-मवगम्यत इत्याह। [Page2294-b+ 38](

३ पठनाद्यथा
“समिधोयजति तनूनपातं यजतीत्या-दिषु दर्शपौर्ण्णमासाङ्गप्रयाजादिषु क्रमपठितानांक्रमेणानुष्ठानम्। नन्वत्र गृहपत्यादिदीक्षायामिवक्रमबोधकशब्दाभावात् यवागूपाकस्येव साध्याभावाच्चकथं क्रमनियम इति चेत् न, तथैव लोकप्रतिपत्तेः। तथा च सूत्रं
“क्रमेण वानियम्येत क्रत्वेत्वे तद्गुण-त्वात्”। तदुक्तं
“यथापाठमनुष्ठानं तथैव प्रतिपत्तितः। स्मृतिप्रयोगवेलायां वाक्यैरेव च कर्म्मणाम्”। आसनंस्वागतमित्यादिषु क्रमपाठस्थेषु आसनादिषु गन्ध-पुष्पादिषु तथैवानुष्ठानं लौकिकाः प्रतिपद्यन्ते। अयंस्थानादिक्रमतोबलवान् तदपेक्षया शीघ्रोपस्थितेः। (

४ स्थानाद्यथा। साद्यस्क्रनामकः कश्चिद्यागविशेषःज्योतिष्टोमविकृतिः। तत्र श्रूयते
“सह पशूनालभते” इति तत्र च प्रकृतियागज्योतिष्ठोसे अग्नींषोमीयपशु-रावसथ्यपूर्ब्बदिने आलभ्यते, सवनीयः पशुः सूत्या-दिने प्रातःसवने आश्विनग्रहग्रहणादूर्द्ध्वमालभ्यते तथाच श्रुतिः
“आश्विनग्रहं गृहीत्वा त्रिवृता यूपं परि-वीय सवनीयसाग्नेयं पशुमुपाकरोतीति” अनुबन्ध्यपशु-रावसथ्यादूर्द्ध्वमालभ्यते विकृतौ सायस्क्रे त्रयोऽपि पशवःसहालभ्यन्ते सहालभनमेकस्मिन् सवनीयस्थाने सूत्या-दिने आलभनं तत्र च प्रकृतौ ज्योतिष्टोमे अग्नी-षोमीयस्य प्रथममुपाकरणं ततोविकृतावपि अग्नीषोमीयस्यप्रथममुपाकरणनिति प्राप्ते
“स्थानाच्चोत्पत्तिसंयोगात्” उत्पत्तिसंयोगात्। उत्पत्तिवाक्यात् प्राप्तात् स्थानात्उपाकरणस्थाने प्रथमं सवनीयपशोरालभनीयत्वेन सव-नीयपशोः स्थानप्राथम्यात्। तथाचोक्तं सह पशुना आ-दृतपरिपाट्या पशुना सह कार्य्यः” अयम्भावः सवनीय-पशोः स्थानमपि ग्रहसमीपम् अन्ययोस्तु अन्यत्, तत्रप्रकृतौ
“आश्विनग्रहं गृहीत्वा त्रिवृता यूपं परिवीया-ग्नेयं सवनीयपशुमुपाकरोतीति” श्रूयते त्रिवृता कुश-मेखलया त्रिरावृत्त्या परिवीय संवेष्ट्य इत्यर्थः। अत्र प्रकृतौ तथा श्रुतेस्तदतिदेशात् विकृतावपि सवनीयपशूपाक णात् पूर्व्वमाश्विनग्रहो ग्राह्यः। ततश्चगृहीते तस्मिन् समोपे स्वस्थानस्थितस्य सवनीयपशोरेवप्रथममुपस्थितिस्तस्मैव प्रथममुपाकरणं न तु प्रकृतौ प्रथममुपाकरणमग्नीषोमीयपशोः, तस्य प्रथममनुपस्थितेः इत-रयोः सहोपाकरणानुरोधात् स्वस्थानात् सवनीयपशोः स्थानादितरयोरपि स्वस्थानभ्रष्टयोः ततोः[Page2295-a+ 38] प्रथममुपस्थापकामावात् प्रकृतिदृष्टक्रमेणालभनम्। तदुक्तम्
“आश्विनग्रहणेनासौ पर्य्युपास्थाप्यते यतः। इतरश्चलितः स्यानान्नोपस्थाप्येत केनचित्। तयोस्तुप्रकृतौ दृष्टः क्रमोग्राह्योमनीषिभिः”। यत्तुस्थानक्रभोयथा एकोद्दिष्टे पार्व्वणधर्म्मातिदेशात् कुशासनदानाद्यनुष्ठानं तत्र पार्व्वणे यस्मिन् स्थाने यत् क्रियते तस्यएकोद्दिष्टऽपि तथेत्युदीच्येनोक्तं तन्न शास्त्रदीपिकादिमीमांसानिबन्धाननादृत्य स्वकपोलरचितत्वात् स्थानषदार्थमुख्यार्थत्यागात् मुख्यार्थत्वे स्थानस्यैव लाभेनक्रमालाभात्
“प्रकृतिवद्विकृतिरिति न्यायेनैव तल्लाभात्स्थानक्रमानुपयोगाच्चेत्यलमाग्रहेण। मुख्यक्रमादयंबलवान्।

५ मुख्याद्यथा। चित्रयागे सप्तहविषां मध्ये चतु-र्थपञ्चमावित्थमाम्नायेते
“सारस्वतौ भवतः” इति एत-द्विदैवत्यं मिथुनमिति” वाक्यशेषात् स्त्रीपुंदैवत्यं यागद्वयंविहितं तच्च सरस्वती च सवस्वांश्चेति समासे
“पुमान्स्त्रिया” इति सूत्रेणैकशेषात् देवतार्थेन प्रत्ययाल्लभ्यते त-योश्च यागयोर्निर्व्वापादयो धर्म्माविधिप्राप्ताः तत्र स्त्रीया-गम्य पुंयागस्य वा प्रथमं निर्वापः कार्य्य इति संशयः। अत्रश्रुत्यर्थपठनंस्थानप्रवृत्तीनां अन्यतमस्यापि प्रक्रमाभावादनियमात् स्वेच्छया कर्त्तव्य इति प्राप्ते आह
“मुख्य-क्रमेण वाङ्गानां तदर्थत्वात्” सू॰। मुख्यस्य प्रधानस्यक्रमेणाङ्गानां क्रमोग्राह्यः तदर्थत्वात् अङ्गानां प्रधा-नार्थत्वात् प्रधानोद्देश्यकप्रवृत्तिसाभत्वादिति यावत्हौत्रकाण्डे याज्यानुवाक्ये
“प्रणोदेवी सरस्वतीति” पूर्वमाम्नातं
“पार्थिवांशः सरस्वतः” इति पश्चादाम्नात-मिति याज्यानुवाक्यापाठक्रमात् स्त्रीदेवताकस्य होमस्यप्रथममनुष्ठानं पश्चाच्च पुंदेवताकस्यानुष्ठानं प्रतीयतेअतस्तदङ्गनिर्वापादीनामपि तथैव पौर्वापर्य्यं युक्तमितिभावः। नन्वत्रयेन क्रमेण याज्यानुवाक्ययोः प्रवृत्ति-स्तेलै{??} निर्वापादीनामपीति प्रावर्त्तिकनियमसम्भवेकिनिति मुख्यक्रमादपि नियमः सन्मवतीति चेदुच्यतेदर्शपौर्ण्णमासयोः सान्नाय्यस्य दधिरूपहविषोधर्म्माः शा-खाप्रहरणादयः पूर्वं प्रवर्त्तन्ते तत्राग्नेयस्य धर्म्मानि-र्वापादयः याज्यानुवाक्ययोस्तु पाठयशात् प्रथममा-ग्नेयहोमः पश्चात् सान्नाव्यस्येति विपरीता प्रदृत्तिःतत्र किंमुख्यक्रमात् प्रथममाग्नंयस्याभिघारणादित्रयाणांमध्ये आग्नेयस्य प्रथमं प्रवृत्तिः? किंवा भूतभाविप्रवृत्ति-[Page2295-b+ 38] द्वयवशादनिमम इति प्राप्ते मुख्यक्रमाभिधानम्। तस्मा-त्तत्र मुख्यक्रमादाग्नेयस्य प्रथममभिघारणम् एवञ्च सतिअङ्गप्रधानयोर्यावदनुज्ञातमेव व्याधानं स्यादितरथा तुपश्चाद् भाविप्रधानस्य प्रथमं क्रियमाणमङ्गं प्रधानेना-त्यन्तव्यवहितं स्यान्मुख्य क्रमेण नियमे। इयांश्च विशेषःसुख्यक्रमे प्रधानप्रवृत्तिरङ्गानां नियमकारणं, प्रवृत्तिक्रमे त्वङ्गानां मिथः प्रत्यासत्तिरिति। (

६ प्रवृत्तेर्यथा वाजपेये
“सप्तदश प्राजापत्यान् पशू-नालभेतेति” श्रूयते तेषाञ्चोपाकरणनियोजनादयःसंस्कारा विहिता उपाकरणं प्रोक्षणं नियोजनंयूपेबन्धन तत्र चेदृशे पशावुपक्रसः ईदृशे च समा-प्तिरिति नियमकारिणः शास्त्रस्याभावात् ऐच्छिकेनक्रमेणोपाकरणसंस्कारः उत उपकृतानाञ्चयूपे नियो-जनसंस्कारः पश्चात् कर्त्तव्यः? इति तत्रापि नियमकारिणां श्रुत्यर्थपठनादीनामभावान्नास्ति क्रमनियमःऐच्छिक एव क्रम इति प्राप्ते आह
“प्रवृत्त्या तुल्यका-लानां गुणानां तदुपक्रमात्” सू॰ तुल्यकालानामेककालप्रवृत्तानां गुणानामङ्गानामुपाकरणादीनां प्रवृत्त्या उपाकरणप्रथमसंस्कारे स्वेच्छातः प्रवृत्तेः तत्क्रमेण तवुपक्र-मात् प्रथमोपाकृतपशुक्रमात् प्रवृत्तिक्रमोग्राह्यः। अत्र-ब्रूमः स्वेच्छातोयस्य पशोः प्रथममुपाकरणं क्रियते तस्यैवप्रथमनियोजनादि कार्य्यं, तदनन्तरं तदुत्तरोपाकृतस्यनियोजनमेवेत्यपरापरस्यापीत्यर्थः। प्रथमगुणारम्भत्यागेकारणाभावात्। अयमभिप्रायः प्रावर्त्तिकक्रमस्वीकारेप्रथमपशावुपाकरणनियोजनयोः प्रथमद्वितीयसंस्कारयो-र्म्मध्ये पश्वन्तरेष्वनुष्ठितैरुपाकरणैः षोडशभिरेव व्यवधानंभवति तच्चाभ्यनुज्ञातं सप्तदशे विधानात् प्रावर्त्तिकं कमंपरित्यज्य पश्वन्तराणां पूर्ब्बं नियोजनं कृत्वा पश्चात्प्रथमपशोर्शियोजषं यदि क्रियते तदा द्वात्रिंशद्भिःपदाथैर्व्यवधानं स्यात् तच्च नाभ्यनुज्ञातम् तदुक्तम्,
“प्रवृत्त्या वा नियम्येत प्रत्यासत्तेरनुग्रहात्। अन्यथाव्यवधानं स्यादनुज्ञाताधिकैर पीति”। कात्यायनश्रौतमूत्र

१ ।

५ ।

१ सूत्रादौ तद्भाव्ये च क्रमविशेषास्तेषां बलाबलञ्चीक्तं यथा(
“कर्मणामानुपूर्व्यं न युगपद्भावात्”

१ सू॰। आनुपूर्व्यंपौवापर्य्यं क्रम इत्यनर्थान्तरम् कर्मणामिति अग्न्यन्वधा-नादीनामङ्गकर्मणामनुष्ठाने आनुपूर्व्यं न भवति क्रमनि-यमो न भवति। कुतः? युगपद्भावात् अतस्तान्यङ्गानि[Page2296-a+ 38] यदा प्रधानेनापेक्ष्यन्ते तदा युगपद्भावेनैव यौगपद्येनैवसहैव सम्वन्धं प्राप्नुवन्ति न क्रमेण। ततश्चैषां नियमेनक्रमेणामुष्ठाने कारणाभावात् कर्तुरेकत्वादवश्यम्भाविनिक्रमे येन केनचिदनियतेन क्रमेणानुष्ठानम्” भा॰(
“अर्थनिर्वृत्तेश्च”

२ सू॰।
“येन केनचितक्रमेणाङ्गानुष्ठानेक्रियमाणे अर्थनिर्वृत्तिरङ्गकलापनिष्पत्तिः सुखेनैव भवतिनियतक्रमेण क्रियमाणे तु नियतक्रमस्यानागतस्य वस्तुतःप्रतीक्षणेन बिलम्बाद्बहुना कालेन स्यात् तथा सतिप्रयेगे प्राशुभावो न स्यात् प्रधानप्रत्यासत्त्या कालोह्यङ्गानां विहितः अङ्गानां नियतक्रमेणानुष्ठाने च सोऽ-पि अतिक्रान्तः स्यादिति तस्मादङ्गानुष्ठाने क्रमनियमोनेति पूर्वः पक्षः। सिद्धान्तमाह” भा॰
“स्याद्वानुपूर्व्यनियमःश्रुत्यर्थक्रमेभ्यः”

३ सू॰। वाशब्दः
“पूर्बपक्षनिरासार्थः। अग्न्यन्वाधानादीनामङ्गकर्मणामानुपूर्व्यनियमः स्यात् अनुष्ठाने क्रमनियमोभवेत् नानियमः। केभ्यः प्रमाणेभ्यः श्रुत्य-र्थक्रमेभ्यः श्रुतेः अर्थात्क्रमाच्च।

१ श्रुतेस्तावत् यथा द्वादशाहेसन्ने
“तेषां गृहपतिः प्रथमो दीक्षते” (शत॰ ब्रा॰

१२ ।

१ ।

१ ।

१ )
“अथ ब्रह्माणं दीक्षयति अथोद्गातारम् अथ होतारमित्यादि” नात्र ब्रह्मादीनां दीक्षा विधीयते यजमानत्वादेव तस्याःप्राप्तेः क्रमस्य त्वन्यतः पाप्त्यभावात् स एवात्र विधीयते। तथा
“तस्मादेप दशमो ग्रहो गृह्यते तृतीय एव वषट्-क्रियते” इति शत॰ ब्रा॰ (

४ ।

१ ।

५ ।

१६ ) अयमपि श्रुति-क्रम एव।

२ अर्थादपि क्रमोऽवगम्यते तद्यथा पेषणसं-यवनयोरवघातपेषणयोश्च
“अग्निहोत्रं जुहोति यवागूंपचतीति” क्रमेण श्रुतेऽपि अर्थात् पूर्वं पाकस्ततोहोमइति होमद्रव्यं हि यवागूः तदुत्पत्त्यर्थः श्रुत्या लिङ्गेनच पाकः। स च पश्चात् क्रियमाणोऽवर्थकः स्यात्होमोऽप्यसति द्रव्ये न निर्वर्तेतातः पक्त्वा होमः कार्य्यः।

३ क्रम

४ पाठक्रमः। स च द्विपिधः श्रुतिपाठक्रमो मन्त्रपा-ठक्रमश्च, उभयविधोऽपि क्रमनियमे कारणं भवति, नियतेनहि क्रमेण पदार्थविधिपाठो मन्त्रपाठश्च वर्तेते। तत्रै-वमवगम्यते येन क्रमेण पदार्थविधिपाठो मन्त्रपाठश्चतेनैव क्रमेणानुष्ठानमिति क्रमान्तरेणानष्ठाने त्ववगतस्यक्रमस्य त्यागः अनवगतस्य क्रमस्योपादानमित्यसंगतं स्यात्तस्मात् पाठक्रमादपि क्रमनियमोऽङ्गकर्म्मणां भव-तीति” कर्कभाप्यम्
“प्राकृतं च विकृतौ”

४ सू॰।
“अतोऽपि कारणात्पाठक्मेणाङ्गकर्मणाम{??} भवति यतो विकृतौ[Page2296-b+ 38] प्राकृतमेवक्रमं श्रुतिरनुवदति यथा महापितृयज्ञे
“स ततएव प्राक्गृह्णाति स्तम्बयजुर्हरति” इत्यादिना
“स यज्ञोपवीतीभूत्वाज्यानि गृह्णातीत्येवमन्तेन” (शत॰ ब्रा॰

२ ।

६ ।

१ ।

१२ )अत्राज्यग्रहणे यज्ञोपवीतित्वविधिपरे वाक्ये प्राकृतंक्रमं दर्शयति यदि पाठक्रमेणानुष्ठानं न स्यात् तदानेनैवक्रमेणानुवादो न स्यात्। अपरे त्वन्यथा व्याचक्षते प्राकृतंच विकृतौ, विकृतौ प्राकृतवैकृतयोः कर्मणोः संनिपातेप्राकृतं पूर्वं कर्त्तव्यम् पश्चात् वैकृतमिति। तद्यथा
“प्रकृतौ प्रास्यतृणं चक्षुष्पा” इत्यात्मानमालभेत” इति(कात्या॰

३ ।

६ ।

१५ ) प्रस्तरतृणानुपहरणानन्तरमात्मालम्भउक्तः विकृतौ च
“प्रहृत्य तृणं तेन चरतीति” कात्या॰ (

४ ।

४ ।

११ ) तृणानुप्रहरणानन्तरं वाजिनयागउक्तः तत्र पूर्बं प्राकृतमात्मालम्भोदकस्पर्शरूपं कृत्वा पश्चा-द्वाजिनयागः कर्तव्यः। तथा प्रकृतौ हविरासादबोत्तरकालं हविरालम्भात्मालम्भोदकालम्भाः विहिताः विकृतौच
“आसाद्य हर्वीष्यग्निं मन्थति” इत्यग्निमन्थनम्, (शत॰ब्रा॰

३ ।

४ ।

१९ ) हविरासादनोत्तरकालं विहितम्तत्र पूर्वं प्राकृता हविरालम्भात्मालम्मोदकालम्भाः,पश्चाद्वैकृतमग्निमन्थनम्। एवम्
“अथासाद्य स्रुचोऽपउपस्पृश्य राजानं प्रपादयति” (शत॰ ब्रा॰

२ ।

६ ।

३ ।

१७ )इत्येतदप्यूदाहार्यम्, अत्रापि पूर्वं प्राकृताहविरा-लम्भात्मालम्भोदकालम्भाः पश्चाद्वैकृतं सोमप्रपादना-दि। तथा पितृयज्ञे परिषेकात् प्रागिडाभक्षणमार्जनप-वित्रप्रतिपत्तिदक्षिणादानान्यत एव सिद्धानि। सुत्यायांच सवनीयपुरोडाशानां निर्वपनादूर्द्ध्वभावितः प्रागलङ्कर-णाद् ये पदार्थाः तेषां प्राक्प्रचरणीयहोमादतएवानुष्ठानंसिद्धम्। अतएव पशो प्राकृतं पूर्वमित्यस्य बाधनाययत्नं करोति
“उत्तराघारमाघार्यं पशुं पूर्वं समनक्तीति” (कात्या॰

६ ।

४ ।

२ सू॰) अत्र पूर्वमित्यनेन प्राकृतध्रुवा-समञ्जनात् पूर्वं पशुसमञ्जनं विदधाति। तस्मात्समीचीनमेतद्व्याख्यानम्। अथ क्रमप्रमाणानां विरोधे बला-बलं निर्णीयते। यत्र पाठक्रमार्थक्रमयोर्विरोधो भवतितद्यथा। स वै
“पर्णशास्वया वत्सानपाकरोति तामा-च्छिनत्तीति” (शत॰ व्रा॰

१ ।

७ ।

१ ।

१ ।

२ ) पाठक्रमः अर्थ-स्त्वनेन क्रमेण न सिध्यति न ह्यच्छिन्नया वृक्षस्थयाशाखया वत्सापाकरणं कर्तुं शक्यते वत्साकापरणायैवच छेदनमिति तत्र किं पाठक्रमाध्यवसानम्? उतार्थक्र-मादिति? संशये आह” कर्कमाष्यम्[Page2297-a+ 38](
“विरोधेऽर्थस्तत्परत्वात्”

५ सू॰
“पाठक्रमार्थक्रमयोर्विरोधेअर्थक्रमएव बलीयान् न पाठक्रमः। कुतः? तत्परत्वात्पाठस्यार्थपरत्वात् अर्थार्थत्वात् कार्यसिद्ध्यर्थत्वादित्यर्थः। तेन पूर्वं छेदनम् पश्चात्तया छिन्नया शाखया वत्सापा-करणमिति। अथ यत्र श्रुतेः श्रुतिपाठक्रमस्य च विरो-धो भवति तद्यथा
“संस्थिते यज्ञे ब्राह्मणं तर्पयितवैब्रूयादिति” (शत॰ ब्रा॰

१ ।

७ ।

३ ।

२८ ) श्रुतिः कर्मणि समाप्ते प्रैषंविदधाति पाठक्रमात्तु स्विष्टकृतः पश्चात् प्राशित्रावदानाच्चपूर्वमिति तत्र केन क्रमेणानुष्ठानमिति? संशये सत्याह” भा॰
“श्रुतिः क्रमादानुमानिकत्वात्”

६ सू॰
“क्रमादिति श्रुतिपाठक्रमाच्छ्रुतिर्बलीयसी तेन श्रुतिप्रतीतक्रमेणैव संस्थितेकर्मणि प्रैषोच्चारणम् न पाठक्रमेण। कुतः आनुमानि-कत्वात् पाठक्रमण्य अर्थाच्छ्रुतेः प्रत्यक्षत्वादिति ज्ञेयम्,प्रत्यक्षा हि श्रुतिः संस्थिते यज्ञे इति। पाठक्रमे त्वनु-मानम्, अतोऽनेन क्रमेण पदार्था अनुष्ठेयाः यतोऽनेनैवक्रमेण पाठ इति। दुर्वलं च प्रत्यक्षादनुमानम्। अतःश्रुतिक्रमेणानुष्ठानमिति सिद्धम्। एवम्
“तस्मादेष दशमोग्रहो गृह्यते तृतीय एव वषट्क्रियते” (श॰ ब्रा॰

४ ।

१ ।

५ ।

१६ )इत्येतदप्यत्रोदाहयणम् किं श्रुतिमन्त्रपाठात्तृतीयस्थानेगृह्यते? उत श्रुतिबलाद्दशमे? इति तत्र श्रुतिबलात्तु दशमे-इति सिध्यति। अथ यत्र चोदनापाठक्रमस्य मन्त्रपाठ-क्रमस्य च परस्परं विरोधो भवति। यथाज्याधिश्रयणे
“सोऽसावाज्यमधिश्रयतीषे त्वेति” धिश्रयणं विधायतदनन्तरमेव
“तत्पुनरुद्वासयत्यूर्जे त्वेति” (शत॰ ब्रा॰

१ ।

२ ।

२ ।

६ ) चोदनापाठक्रमः। मन्त्रपाटे आज्याधिश्रयण-मन्त्रानन्तरं
“घर्मोऽसि विश्वायुरित्यादिम् (यजु॰

१ ।

२२ )पत्नीसन हनमन्त्रान्तं मन्त्रगणं पठित्वा आज्योद्वासनमन्त्र
“ऊर्जे त्वोत” पठितः। पूर्वाधिकरणे हि क्रमा-च्छुतेः प्रत्यक्षत्वाद्वलीयस्त्वमुक्तम् अत्रोभयोः प्रत्यक्ष-त्वात्किं चोदनापाठक्रमेणाज्योद्वासनं कर्तव्यमुतमन्त्र-पाठक्रमेणेति संशये सत्याह” भा॰
“मन्त्रचोदनयो-र्मन्त्रबलं प्रयोगित्वात्”

७ सू॰।
“मन्त्रचोदनयोरितिमन्त्रपाठचोदनापाठयोर्विरोधे मन्त्रबलम् मन्त्रपाठएवचलवानित्यर्थः। कुतः? प्रयोगित्वात् मन्त्राणाम्,मन्त्रा हि कर्म्मकाले प्रयुज्यन्ते पठ्यन्ते न चोदनावाक्यानि अतो मन्त्रपाठः पदार्थानां सन्निकृष्टः चोदना-पाठस्तुविप्रकृष्टः। तथा हि समिधो यजति” (शत॰ ब्रा॰

१ ।

५ ।

३ ।

९ । ) इत्यनेन पदार्थो विहितः सोऽनुष्ठानवेलायां[Page2297-b+ 38] येन वाक्येन विहितस्तद्वाक्यं स्मारयति तेन वाक्येनस्मृतेनानुष्ठानवेलाया स्वपदार्थः स्मारितः सन्ननुष्ठीयते,इतीतरेतराश्रयं स्थात् अर्थेन वाक्यं स्मार्य्यते वाक्येनचार्थ इति नैष दोषः सामान्यविशेषभेदात् सामान्येन हिदार्शिकमङ्गं कर्त्तव्यमित्यवगम्यते विशेषस्मरणार्थं विधा-यकं वाक्यमालोचयति तेन चालोचितेन पश्चात्तदर्थ-विशेषः स्मारितोऽनुष्ठीयते अनुष्ठितश्चासौ झटित्येव द्वि-तीयं पदार्थ न स्मारयति अर्थानां ग्रन्थानपेक्षेण रूपेणपौर्वापर्य्यस्यानवकॢप्तत्वात् किं तर्ह्यनुष्ठानोत्तरकालं यो-ऽसौ कृतस्तमालोचयति समिद्यागोऽयं कृत इति स चालो-च्यमानो येन समिधो यजतीत्यनेन (शतपथ)

१ ।

५ ।

३ ।

९ । ब्रा-ह्मणवाक्येन विहितस्तत्स्मारयति तच्च स्मृतं स्वादुत्तरम्
“तनूनपातं यजतीत्येतत् स्मारयति कुतः? पाठात् ततःपरं हि तत्पठितमिति तद्ब्राह्मणं पुनः पदार्थं विदधातिविधिरेव तस्य कार्य्यम् न स्मृतिः अनुष्ठानवेलायां तदेवब्राह्मणं विधिव्यापारं कृत्वा चिरनिवृत्तव्यापारं प्रयोग-कालाद्बहिर्मूतं स्मारकमपेक्षितम्। अयं मन्त्रपाठाद्ब्रा-ह्मणपाठे विप्रकर्षः। मन्त्रः पुनरन्तःक्रतु प्रयुज्यमानः प-रिसमाप्यमान उत्तरं मन्त्रं पर्युपस्थापयति। स चोत्तरोमन्त्रः पर्य्युपस्थाप्य उत्तरं पदार्थं पर्य्युपस्थापयन्नेवपर्य्युपतिष्ठते। तस्मात्तत्रालोचनान्तरापेक्षाभावान्नास्ति वि-प्रकर्षः। एतदुक्तं भवति स्मारकक्रमेण तावदनुष्ठानक्रमःन च मन्त्रे अनन्यार्थे सति ब्राह्मणस्य स्मारकत्वम् अ-प्रयुज्यमानतया सामर्थ्याभावात्। न हि निर्वपामीति-वन्निर्वपेदिति पदमुच्चारितमनुष्ठानौपयिकमनुष्ठेयप्रका-शनं करोति किं तु सम्बन्धिमात्रतया प्रयोगबहिर्भूतं सत्अनेन वाक्येनेदं विहितमत एतत्करोमीत्येवमालोचनेनस्मारकं भवति। मन्त्रस्तु प्रयुज्यमान एवाभिधानत एवस्मारक इति सन्निकृघृः। विप्रकृष्टाच्च सन्निकृष्ट बल-वदित्येवं प्राप्तेआह” माष्यम्
“न समत्वात्”

८ सू॰।
“मन्त्रपाठ एव बलवान् यदुक्तं तन्न कुतः? समत्वात् मन्त्र-पाठचोदनापाठयोः। कथमुभयोः समता उच्यते मन्त्रःकर्मणि करिष्यमाणस्य कर्म्मणः स्मरणार्थं प्रयुज्यते, चो-दना तु कर्मणो विधायिका अत एव चोदनायाः प्रवृत्तिःपूर्व्वम् यतः पदार्थे विहिते सति पश्चात्तत्स्मरणार्थे मन्त्रःप्रयुज्यते अतः सममेवैतदिति प्राप्ते सिद्धान्तमाह” भा॰
“गुणानां तु भूयस्त्वात्”

९ सू॰।
“तुशब्दः पूर्वपक्षनिरासार्थः। नैतदुभयं समम् किन्तु मन्त्रपाठ एव बलवान्। कुतः?[Page2298-a+ 38] मन्त्रेषु गुणानां भूयस्त्वात् गुणानां बाहुल्यात् यतः चो-दनापाठापेक्षया मन्त्रेषु बहवो गुणाविद्यन्ते। तद्यथाकर्मकाले उच्चारणे पदार्थस्मारके यतो मन्त्रा अर्थवादादि-कृतव्यवधानरहिताः क्रमेण पठ्यन्ते तेनोत्तरमुत्तरं पदार्थंझटिति स्मारयितुं शक्नुवन्ति नैवं चोदनापाठः विधेयार्थ-स्तावकवाक्यसंदर्भव्यवहितत्वेन मन्त्रवत्स्मारयितुमशक्त-त्वात्। न च कर्मकाले तस्योच्चारणं विहितं मन्त्रवत्। श्रुतिरपि मन्त्राणां गुणभूयस्त्वमाह
“तस्मादेतदृषिणाभ्य-नूक्तमित्यादिना(शत॰ ब्रा॰

१ ।

७ ।

४ ।

४ । )यो हि स्वप्रतिपादितस्या-र्थस्य प्रामाण्यार्थमन्यस्योक्तिं प्रदर्शयति स आत्मापेक्षयाउत्कृष्टस्यैव दर्शयति नानिकृष्टस्य तेन गूणभूयस्त्वं मन्त्रेषुअतो मन्त्रपाठ एव बलवानिति सिद्धम्। पदार्थानांक्रमनियमे श्रुयादीनि त्रीणि प्रमाणान्युक्तानि तेषांविरोधे बलाबलं चोक्तम् अथेदं चिन्त्यते। यत्र बहूनिप्रधानानि सह क्रियन्ते यथा दर्शपूर्णमासयोराग्नेयोपां-शुयाजाग्नीषोमीयैन्द्राम्नादीनि यथा चातुर्मास्यपर्वसु वा-जपेयेऽतिरात्रपशुवशापृश्निसप्तदशप्राजापत्येषु च तत्रारा-दुपकारकाण्यङ्गानि सर्वेषां तन्त्रेण क्रियन्तेइति। वक्ष्य-ति कर्मणां युगपद्भावस्तन्त्रमित्यत्र(कात्या॰

१ ।

७ ।

१ । ) तेन नतेषु क्र{??}विन्ता संनिपत्योपकारकाणि तु द्रव्यसंस्काररू-पाणि प्रति{??}धानभेदेन कर्त्तव्यानि तत्र चिन्त्यते तानिकि कैकस्य सर्वाणि कृत्वापरस्य कर्त्तव्यानि? किं वासमान एकैकः पदार्थः सर्वेषां कर्त्तव्यः? इति। तत्रैकै-कं प्रधानमत्यवहितानि स्वाङ्गान्यपेक्षते तत्राङ्गानां प्रधा-नकालत्वस्य न्याय्यत्वादेकैकस्मिन् गुणकाण्डमपवृञ्ज्यात इ-तरथा हि पदार्थानुसमये सति स्वप्रधानाद्विप्रकृष्येरन् यद्ये-कस्यासादनं कृत्वापरस्य तदेव क्रियते तदा पूर्वस्यासादन-योर्व्यवायः स्वात् सहवचनं त्वारादुपकारकसाहित्यमा-त्रेणाप्युपपद्यते तस्मात्काण्डानुसमयएवेति प्राप्तेआह” भा॰
“तुल्यसमपापे, सामान्यपूर्वमानुपूर्व्ययोगात्”

१० सू॰।
“तुल्यसम-वा{??} तुल्यानां प्रधानानां सह प्रयोगे द्रव्यसस्काररूपाणिसनिपत्योपकारकाण्यङ्गानि सामान्यपूर्वं कर्त्तव्यानि पूर्वःपूर्वः पदार्थः सर्वेषां समानः सडशः कर्त्तव्यः। तद्य-था बहुषु हविःषु प्रथभं सर्वेषां विभस्मीकरणम् ततःसर्वेषां पात्रीस्थापना ततः सर्वेषां तत्र व्यभिधारः ततःसर्वेषां पात्रीपूपस्तारः ततः सर्वेषामुद्वासनम् ततः स-र्वेषां वेद्यामासादनम् ततः सर्वेषामालम्भः इत्येवंपदार्था समवः कर्त्तव्यः। यद्येकैकस्मिन् गुणकाणा-[Page2298-b+ 38] मपवृज्यते तथा सति क्रमेण प्रयोगात् प्रयोगवाक्यावग-तस्य साहित्यस्य बाधः स्यात् न हि वचनेनाविशेपतःसाहित्यमवगम्यमानं काल्पनिकेन प्रधानासत्तिमात्रे-णारादुपकारकविषयमात्रं कल्पयितुं शक्यते। तस्मा-त्पदार्थानुसमयः। कुतः? आनुपूर्व्ययोगात् पदार्थानांतन्मन्त्राणां च एवं क्रियमाणे पदार्था आनुपूर्व्येणअनक्रनेण युज्यन्ते तन्मन्त्राश्च अन्यथोत्तरपदार्थकरणान-न्तर पूर्व्वेषु क्रियमाणेषु आनुपूर्व्ययोगो न स्यात्।
“पौर्ण-मास्यां पौर्णमास्या यजेत” इत्यनेन वाक्येन पौर्णमासीशब्दबोध्यानां तत्सग्बद्धानां त्रयाणां यागानां साङ्गानामेक-कालप्रयोगोऽवगम्यते अतो यस्मिन्नेव क्षणे एकस्याधिश्र-यणं कर्तव्यमापतति तस्मिन्नेवापरस्याधिश्रयणं कर्तव्यंसदशव्यतया केवलं न क्रियते द्वितीये तु क्षणे न कश्चि-द्धेतुर्येन पूरोडाशान्तरं नाधिश्रियेत अतः प्रथमं पदार्थंसर्व्वेषां कृत्वा ततोद्वितीयादिः पदार्थः सर्व्वेषां कर्त्तव्यः। एवं बहुषु पधानेषु सर्व्वत्र पदार्थानुसमय एव न्याय्योनकाण्डानुसमयो इति स्थितम्। यत्र तु प्रधानविरोधोभवति पदार्थानुसमये क्रियमाणे। तत्र काण्डानुसमय एवेति वाचनिकेन साहित्येन पदार्थानुसमयः प्राप्तोऽपिप्रधानविरोधात्त्यक्तव्यः। पुरोडाशाङ्गं ह्यधिश्रयणादयःतदङ्गं च क्रमः पदार्थानुसमयरूपः तदाश्रयणे च सुतप्तकपालसंयोगात् पुरोडाशशोषप्रसङ्गः। न चाङ्गानुरोधेन प्रधानबाधोयुक्तः। तेनातिबहुषु हविःष्वेकैकस्यपुरोडाशस्याधिश्रयणं प्रथनमद्भिरभिमर्शनं चेत्यन्तंकाण्डानुसमयः कार्यः। यत्र तु नास्ति प्रधानबाघःद्वित्रिचतुरादिहविःषु, तत्र भवतु पदार्थानुसमयः। दाहसम्भवशङ्कायां तु उद्वासनमपि व्युत्क्रमेण कार्य्यम् यदु-क्तम् पूर्व्वस्य पदार्येकृते तस्मिन्नेव द्वितीयस्य क्रियमाणेपूर्व्वस्य व्यवधानमिति तत् सहत्वविधिबलात् परि-ह्रियते। एवं च{??}त वाजपेये आग्नेयैन्द्राग्नसारस्वतीवशापृश्निसप्तदशप्रजापत्येपु द्वाविंशतिसंख्येषु पशुष्वेक-विंशत्या पदार्थेः समानासमानजातीयैर्व्यवधानमिष्यतेन न्यूनाधिकेः। अन्ये त्वसमानजातीयैरेव। अनेनैवमुख्यक्रमप्रावृत्तिकक्रमावुक्तौ भवतः। तथाहि यत्र बहूनिप्रधानानि भवन्ति तत्र यो मुख्यानां प्रधानानां क्रमस्तेनैव क्रमेण तदङ्गानां क्रमोभवति यथा पौर्णमा-सेष्ठ्यां प्रथममाग्नेययागः ततोऽग्नीषोमीययागः अतआग्नेपस्य प्रथमं ग्रहणम् ततोऽग्नीषोमीयस्य, एवं[Page2299-a+ 38] प्रोक्षणादावपि। अयं मुख्यक्रमः अनेन क्रमेण यद्यङ्गान्यनुष्ठीतन्ते तदाङ्गाना नियता प्रधानप्रत्यासत्तिरनुगृहीता भवति एवं ह्यङ्गप्रधानयोर्यावदनुज्ञात-मेव व्यवधानं भवति इतरथा तु पश्चाद्भाविनः प्रधानस्यप्रथमाङ्गं क्रियमाणं प्रधानेनात्यन्तं व्यवहितं स्वात्। ( अथ प्रवृत्तिक्रम उच्यते यत्र बहूनि हवींषि भवन्तिसमानदैवतानि यथा वाजपेये पशवः तत्र चोपाकरणादयः संनिपातिनः प्रतिपश्वावर्तनीयाः। तेषांचावृत्तिर्नैकस्य पशोः कार्त्स्न्येन कृत्वा परस्यापि तथैवक्रियन्त इत्येवम्। किं तर्हि? सर्व्वेषामुपाकरणं यतःकुतश्चित् पशोरारभ्य कृत्वा ततः सर्व्वेषां नियोजनमित्युक्तम्। तत्र प्रथमे पदार्थे उपाकरणे अनियम एवयतः कुतश्चित् पशोरारभ्य कर्त्तव्यः। द्वितीयश्च पदार्थोनियोजनरूपः किं प्रथमो यत आरब्धः तत एवारम्भ-णीयः? उत तत्राप्यनियम एवेति? तत्र क्रमनियमका-रणानां श्रुत्यर्थपाठानामभावदनियमे प्राप्ते उच्यते प्रवृत्त्यैवनियमः। प्रथमः पदार्थो येन क्रमेण कृतः सएव क्रम उ-त्तरेष्वपि नियोजनादिषु नियम्यते। कुतः? पदार्थैः सहप्रधानं कर्त्तव्यमिति वचनात् सर्व्वेपदार्थाः प्रधानकालान्नविप्रक्रष्टव्याः कथं? पदार्थैः सह प्रधानस्य वचनम् यावता
“दर्शपूर्णमासाभ्यां यजेत प्राजापत्यैश्चरन्तः” इत्यादिषु प्रघा-नमात्रं श्रूयते उच्यते, समीहितं भावयेद्यागेनेत्थमिति हियजेतेत्यस्यार्थः। तत्र यस्यामेव वेलायां स्वर्गो भावनेकर्तृत्वं प्रतिपद्यते तस्मिन् क्षणे करणेतिकर्त्तव्यते अपिव्याप्रियेते। अयमर्थः नात्र प्रधानं कर्तव्यं श्रूयते किंतु प्र-धानेन स्वर्गः कार्य इति करणविभक्तिनिर्देशाद्यागेनेष्टंकार्यमस्मिन्काले कुर्यादिति तेन स्वकार्यं सेतिकर्तव्य-ताकेन कर्तुं शक्यते नान्यथा। तस्मात्त्रितयस्य फलकर-णेतिकर्तव्यत्वस्य युगपद्यजेतेत्मनेन कर्तव्यतयोच्यते। ततोऽन्यथा करणेतिकर्तव्यताकत्वमेव न स्यात् न हि पश्चाद्भा-वि करणं भवति। तथा भविष्यति भाव्ये भूते च करणेअसावेव दोषः न हि विनष्टं करणं भवतीति। तथाकरणेतिकर्तव्यतयोरपि मिथो विप्रकर्षे अयमेव दोषः। नहि विनष्टमनागतं वानुग्राहकं भवति। तेन शब्दवस्तुभ्यामेककालतैषां तयाणाम्। ततः प्रधाने सेतिकर्तव्यताकेएकस्मिन् क्षणे सह कर्तव्ये प्राप्ते सति एकः कर्ता बहूनिप्रधानानि इतिकर्तव्यतो वा असमर्थः कर्तु, यौगपद्येने-त्यवश्यम्मावी कियानपि विप्रकर्षः। ईदृशेनापि विप्रक-[Page2299-b+ 38] र्षेण सहैव पदार्थाः कृता भवन्ति। प्रयोगवचनो हियावतः पदार्थातनुष्ठापयति तावद्भिरवर्जनीवतया यावान्कालो व्याप्यते तावानेकः कालः तावति च काले स-र्वेषां कालो विधीयते न त्वेकस्मिन् क्षणे अशक्यार्थवि-धिप्रसङ्गात्। तेन प्रत्यासत्तिरेतेषां साहित्यम् नैकक्षण-वर्तित्वम्। यद्येवम् प्रयोगवचनेमै{??} क्रमस्य सिद्धत्वात् श्रु-त्यादिभिः किं क्रियते? अनियतक्रमेणानुष्ठानं प्राप्नोतीतिक्रमनियमे तेषां व्यापारः। यस्मात्प्रयोगविधिर्नैकक्षणव-र्त्तित्वं विधत्ते प्रत्यासत्तिमात्रम्। तस्मात् प्रधानं चिकी-र्षितगमनागतं कृतं वा तेषां प्रधानार्थानामनुष्ठापकम्!करिष्यमाणेन कृतेन वा प्रधानेन प्रत्यासत्तिमात्रमङ्गा-नां तत्साहित्यम् नैकक्षणवर्तित्वम्। तत्राग्न्यन्वाधा-नादीनां करिष्यमाणं प्रधानं निमित्तम् स्विष्टकृदादीनां तुकृतम्। तेनैवमवस्यम्भाविनि विप्रकर्षे केचित्पदार्थाः क्ष-णव्यवहिताः प्रधानेनापेक्ष्यन्ते केचिद्द्वाभ्यां क्षणाभ्यांव्यवहिताः केचिद्बहुभिरिति। एवं वाजपेयपशुष्वपि अ-ग्न्यम्बाधानादि प्रागुपाकरणात् साधारण्यं सर्वपशूनां सहअनुभूतम्। उपाकरणादयोऽपि संनिपत्योपकारका-स्तन्त्रेणाविभवादावर्तयितव्या अपि साहित्येनैव पशुभि-रनुभवितव्याः। यदैकस्योपाकरणम् तदैवेतरेषामपि कुतः?सहचोदितत्वात्पशूनां साङ्गानाम्। तत्रैव सहानुभवि-तव्ये सति यस्य पशोः प्रथममुपाकरणं क्रियते तस्य प्रा-कृतेन पाटेन यद्यपि द्वितीयः पदार्थो नियोजनरूपःस्थाप्यते तथापि सहवचनादेव एकविंशतिक्षणव्यवहितंद्वितीयं पदार्थमाकाङक्षति। द्वितीयस्तु पशुर्विंशत्योपा-करणक्षणैर्व्यवहितमेकेन प्रथमस्य पशोर्नियोजनक्षणेन चव्यवहितं स्वीयं द्वितीयं पदार्थमाकाङ्क्षति। एवं तृती-यादयोऽपि पशवः सजातीयविजातीयव्यवहितानात्मीया-न् पदार्थानपेक्षते। अन्त्यस्तुविजातीयैः पूर्वोपाकृतानामेक-विंशतेः पशूनां नियोजनक्षणैर्व्यवहितमेव द्वितीयं पदा-र्थमपेक्षते। तदेवं संनिपत्योपकारकागालोच्य ईदृशी एक-विंशतिक्षणव्यवधानापेक्षा प्रधानानां नवति। ततश्च याव-द्भिर्नाव्यवहितः शक्यः पदार्थः कर्तुं तावद्भिर्व्यबधानमग-त्यावश्यं कर्त्तव्यम् अतोऽभ्यधिकैस्तु न व्यवधातव्यम्। यद्येकं पदार्थमेकस्य कृत्वा द्वितीयोऽपि पदार्थस्तस्यैवक्रियते ततः सहवधनं नोपपद्येत। एवं सर्वत्र तृतीयादिष्वपि पदार्थेषु योज्यन्। प्रथमपदार्थक्रम एव द्विती-यादिष्वपि समाश्रयितव्यः इतरथा के{??}ं चन ब-[Page2300-a+ 38] हूत्यप्यधिकैरपि क्षणैर्व्यवहितानि स्युः। न च तद्यु-क्तम्। न चैवं केषांचिदल्पैर्व्यवधानं गुणो भविष्यतीतिवाच्यम् यथाधिकैर्व्यवधानेऽश्रुतकरणम् एवं न्यूनैरपिव्यवधाने अश्रुतकरणमेव। तस्मादेकविंशतेः पशूनां साहित्यसम्पत्तये प्रयेगविधिनायं क्रमः पदार्थानां मिथ एक-विंशतिक्षणव्यवधानात्मकोऽपेक्षितः। स न्यूनेरधिकैश्च व्य-ववाने बाध्येत। अतः सर्वेषां तुल्यप्रत्यासत्तिसिद्धये प्रथ-मपदार्थक्रम एव द्वितीयादिष्वाश्रयणीय इति सिद्धम्। अत्राङ्गानां मिथः प्रत्यासत्तिर्नियमकारणम् मुख्यक्रमेतु अङ्गानां प्रधानप्रत्यासत्तिरिति विशेषः। मुख्यक्रमप्र-वृत्तिक्रमयोर्विरोधे च मुख्यक्रमो बलीयान्। तद्यथादर्शपूर्णमासयोः सांनाय्यधर्माः शाखाच्छेदनादयः पूर्वं प्र-वर्त्तन्ते पश्चादाग्नेयधर्माः, प्रदानं त्वाग्नेयस्य प्रथमम् पश्चा-त्सांनाय्यस्य ततः स्विष्टकृदवदानं प्रयाजशेषाभिघारणंप्राणदानं वेद्यामासादनादिकं च कि प्रकृत्तिक्रमात्सांन्ताय्यस्य पूर्वं मवति? उत मुख्यक्रमादाग्नेयस्ये ति?संदेहादनियमे प्राप्ते मुख्यक्रमो बलीयानित्युच्यते। अ-स्मिन्हि आश्रीयमाणे अल्पीयांसः प्रथमपदार्थाः प्रधा-नाद्विप्रकृध्यन्ते अन्ये सर्वे संनिकृष्टा भवन्ति प्रवृत्तिक्रमे तुबहूनां विप्रकर्षः। पूर्वं तु मुख प्रवृत्तिभ्यां बलीयसापाटक्रमेण मुख्यक्रमो बाध्यते प्राणदानादिषु पाठक्रमा-भावात् प्रवृत्तिक्रमो मुख्यक्रमेण बाध्यते। अथ स्थानप्रमा-णनुच्यते। साद्यस्क्रे
“सह पशूनालभेत” इति (शत॰

२२ ,

३ ,

२८ ,) श्रूयते साहित्यं च सवनीयस्य स्थाने। तत्र किमु-पाकरणादौ अनियमः? अथवाग्नीषोमीयस्य प्रथममुपा-करणम्? अथवा सवनीयस्येति?। तत्र नियमकारणा-भावादनियमे प्राप्ते प्रकृतिवद्वाग्नीपोमीयस्य प्राथम्ये प्राप्तेउच्यते सवनोयस्वव प्रथममुपाकरणम्। अग्नीषोमप्रणय-नानन्तरमग्नीषोमीयस्योपस्थानम्। स तेनोपस्थितोऽपिसहालभ्यवचनेन तत्स्थानाच्चलितत्वादननुष्ठितोऽत्र तुन तस्य किंचिदुसस्थापकमस्ति। सवनीयस्तु स्वस्थानाद-प्रचलितः सन्नाश्विनग्रहणादुपस्थितत्वात्तदनन्तरमुपाक्रि-यते। ततः साहित्यवचनादितरोपाकरणम्। अतः सव-नोयस्यैव प्राथम्यम। इतरयोस्तु कथं क्रमः? अनिपमएव तयोरुपस्थाने विशेषाभावात्। अथवा प्रकृतिदृष्टपौर्वापर्यमसति बाधेऽनुग्रहीतव्यमित्यग्नीषोमीयमुपाकृ-त्यानूबन्ध्योपाकरणमिति। तदेवं श्रुत्यथपठनस्थानमुख्य-प्रवृत्तिसंज्ञानि षट प्रमाणानि क मनियमकारीण्यक्तानि[Page2300-b+ 38] तेषां परस्परविरोधे च पूर्वं--पूर्वं बलवत् उत्तरमुत्तरं चदुर्बलमिति। तदुक्तम्
“श्रुत्यर्थपठनस्थानमुख्यासत्तिप्रवृत्ति-भिः। एकाख्यातगृहीतानां नियतः कर्मणां क्रमः। विरोधे पारदौर्बल्यमेतेषामपि पूर्ववदिति” भा॰(पूर्व्ववत् श्रुतिलिङ्गादिवत्)क्रमस्य विनियोगसाधनता जै॰ सू॰ भाष्ययोर्दर्शिता यथा
“क्रमश्च देशसामान्यात्”

३ ।

३ ।

१२ सू॰
“अथ किमेतावन्त्येव विनियोगकारणानि?। न,--इ-त्य च्यते। किं च क्रमश्च देशसामान्यात्, क्रमवतामा-नुपूर्व्येणोपदिश्यमानानां यस्य पर्याये यं धर्ममामनतितस्य तं प्रति आकाङ्क्षा अनुमीयते, सत्यामाकाङ्क्षायामे-कवाक्यभावः, तस्मात् ततो विनियोगः--इति। किमि-होदाहरणम्? किं च प्रयोजनम्?। आनुपूर्व्यवतांयागानामनुमन्त्रणेष्वाम्नातेषु उपांशुयाजस्य क्रमे
“दब्धि-र्नामासीति” समाम्नातः, तस्य आकाङ्क्षामुत्पाद्य तेनएकवाक्यतां यात्वा तत एव विनियोगमर्हति--इति,तथा च ऐन्द्राग्नं कर्म वियातसजातस्य अस्ति भ्रावृ-व्यवतः, तस्य याज्यानुवाक्यायुगलमप्याम्नायते ऐन्द्राग्नम्,
“इन्द्राग्नी रोचनादिवः प्रवर्षणिभ्यः” --इत्येकम्, अपरं
“इन्द्राग्नी नवतिं पुरः श्लथद्वृत्तम्” --इति। तत्रलिङ्गाद्विनियोगे सिद्धे विशेषविनियोगो भवति, पूर्वंयुगलं पूर्व्वस्य ऐन्द्राग्नास्य, उत्तरमुत्तरस्य--इति, एतत्उदाहरणम् प्रयोजनञ्च” भा॰क्रमप्रकरणयोरेकत्र समवाये प्रकरणं बलीयः। क्रमसमा-ख्ययोस्तु क्रमो वलीययान्
“श्रुति--लिङ्ग वाक्य--प्रक-रण--स्थान--समाख्यानां पारदौर्बल्यमर्थविप्रकर्षात्” सू॰।
“श्रुतिर्द्वितीया क्षमता च लिङ्गं वाक्यं पदान्येव तुसंहतानि। सा प्रक्रिया या॰ कथमित्यपेक्षा स्थानं क्रमोयोगबलं समाख्या” पार्थसारथिमिश्रैर्विनियोगसाध-कानां श्रुत्यादीनां लक्षणोक्त्या स्थानशब्दस्य क्रमवाच-कतावगतेः। विवृतमेतत् तत्त्वबोधिन्यां यथा
“योगबलं प्रसिद्धावयवशक्ति--समाख्या योगार्थेन प्रवृत्तंपदम्। यथा हौत्रमाध्वर्य्यवमौद्गात्रमिति। दर्शपौर्ण्ण-मासादिषु याज्ययाजकपाठादयोघर्म्मा ऋग्वेदोक्ताहौत्रसंज्ञकाः, दोहननिर्व्वापादयो यजुर्व्येदोक्ता, आध्वर्य्यवसंज्ञकाः, स्तोत्रपाठादयः सामवेदोक्ता औद्गात्रसंज्ञकाःपदार्था उक्ताः। तत्रास्यैते धर्म्मा इति नियामका-भावात् स्वेच्छया सर्व्वेषां सर्व्वकरणप्रसक्तौ होतु-[Page2301-a+ 38] रिदं हौत्रमिति प्रकृतिप्रत्ययरूपावयवशक्तिलभ्यार्थयोगवलरूपसमाख्यया हौत्रादिकर्त्तव्यत्वं प्रतीयते। एवं, हौत्रं जुहोति औद्गात्रं जुहोतीत्यादौ” हौत्रा-देर्होमकर्वृत्वं प्रतीयते। होता ऋग्वेदी अध्वर्थुर्य्यजु-र्व्वेदा उद्गाता सामवेदी
“अध्वर्त्यूद्गावृहोतारोयजुः-सामर्ग्विदः क्रमादिति” कोषात्। न च समुदाये शक्तिःप्रमाणाभावात् अतएवोक्तं भट्टपादैः
“पाकन्तु पचिरेवाहकर्त्तारं प्रत्ययोऽप्यकः। पाकशिष्टः पुनः कर्त्ता वाच्योनान्यस्यकस्यचित्”। पाकशिष्टः पाकविशिष्टः”( शवरभाष्ये उदा॰ यथा
“अथ प्रकरणस्य क्रमस्य चविरोधे किमुदाहरणम्। राजसूयप्रकरणेऽभिषेचनीयक्नमे शौनःशेफाख्यानादि आम्नातं, यदि प्रकरणं बल-वत् सर्वेषां, तदङ्गम्, यदि क्रमः, अभिषेचनीयस्यैव। किं तावत्प्राप्तम्?--तुल्यबले एते कारणे--इति। कुतः?। न तावत् विशेषमुपलभामहे, नावगच्छाम इदं वलीयः--इति। तस्मात् तुल्यवले एते कारणे--इति। अपि च प्रकरणंवाक्येन बाधितं, तस्मात् बाध्येत क्रमेणापि--इति”।
“एवं प्राप्ते ब्रूमः,--प्रकरणं क्नमात् बलीयः। कुतः!। अर्थविप्रकर्षात्। कोऽत्रार्थविप्रकर्षः!। प्रकरणवतःसाकाङ्क्षत्वात् तत्सन्निधानाम्नातेन परिपूर्णेनाप्यवक-ल्पेत एकवाक्यत्वम्, न तु क्रमवतः, क्रमेण आम्नातेन,अनेकस्याम्नायमानस्य सन्निधिविशेषाम्नानमात्रं हिक्रमः तत्र सन्निधिविशेषाम्नानसामर्थ्यात् क्रमवतःसन्निधावाम्नातस्यानुपलभ्यमानमेव आकाङ्क्षावत्त्वमस्ति--इत्यवगन्तव्यम्। प्रकरणे तु प्रकरणवतः प्रत्यक्षम्,न च प्रकरणवता क्रमवता च यौगपद्येन एकवाक्यतासम्भवत्याम्नातस्य--इति विरोधः। तत्र प्रकरणे प्रत्यक्षंसाकाङ्क्षत्वं, क्रमआनुमानिको बाधितुमर्हति। साका-ङ्क्षत्वात् एकवाक्यत्वम्, एकवाक्यत्वादभिधानसामर्थ्यं,सामर्थ्यात् श्रुत्यर्थः--इति सन्निकृष्टः प्रकरणस्य श्रुत्यर्थो,विप्रकृष्टः, क्रमस्य। तस्मात् क्रमप्रकरणयोः प्रकरणंबलवत्तरम्--इति”।
“अथ यदुक्तं,--वाक्येनापि हि तत् बाधितम्, अतो-ऽम्येनापि तत् बाधितव्यम्--इति, नैतत्, बाधितस्यानु-ग्रहो न्याय्यो, न बाधितं बाधितव्यम्--इति”। ( अथ क्रमसमाख्ययोर्विरोधे किमुदाहरणं! किं बल-वन्तरम्!--इति। पोरोडाशिकम्--इति समाख्यातेकाण्डे सान्नाथ्यक्रमे
“शुन्धध्वं दैवाज्याय कर्मणे” --इति[Page2301-b+ 38] शुन्धनार्थो मन्त्रः समाम्नातः। तत्र सन्दिहते, किं समा-ख्यानस्य बलीयस्त्वात् पुरोडाशपात्राणां शुन्धने विनि-योक्तव्यः, (मन्त्रः) उत क्रमस्य बलीयस्त्वात् सान्नाय्यपात्रा-णाम्?--इति। किं तावत्प्राप्तम्?--तुल्यबले एते कारणेस्याताम्। कुतः? अविशेषात्, यदि वा समाख्यैवबलीयसी, बाधितो हि क्रमः प्रकरणेनापि इति”।
“एवं प्राप्ते ब्रूमः,--क्रमो बलीयात्। कुतः?। अर्थ-विप्रकर्षात्। कः पुनरत्रार्थविप्रकर्षः?। निर्ज्ञाते प्रकर-णेने केनापि सहैकवाक्यत्वे यत् सन्निधावाम्नायते,तत्र आकाङ्क्षा परिकल्प्यते, नैकवाक्यतेत्यवगम्यते,लौकिकश्च शब्दः समाख्या, न च, लोक एवंविधेषुअर्थेषु प्रनाणम्। तस्मात् क्रमो बलीयान्”( विवृतमेतत् तत्त्वबोधिन्यां यथा(
“स्थानप्रकरणयोर्यथा। पश्विष्टिसोसयागाबहवःपरस्परनिरपेक्षेणापि प्रत्येकं फलवन्तः समप्राधान्याः। ते च मिलिता राजसूयः। तन्मध्येऽभिषेचनीयाख्यःकश्चित् सोमयागविशेषः तत्सन्निधौ अक्षदेवनादिकंश्रूयते। यथा
“अक्षैर्दीव्यति राजन्यं जिनाति शौनः-शेफमाख्यापयतीति” जिनाति जयति। शौनःशेफं वह्वृचब्राह्मणे आम्नातं शुनःशेफमुनिविषयमुपाख्यानमितिमाधवाचार्य्यः। एतेन शुनः शेफमुनेश्चरित्रं पुराणप्रसि-द्धमित्युदीच्यव्याख्यानं निरस्तं, वैदिके कर्म्मणि वैदिको-पाख्यानस्यैवोचितत्वाच्च
“शौनः शेफं शृणोतीति” पाठ-कल्पनमपि कल्पनमेव माधवचार्य्यादिभिर्वेदज्ञैराख्यापय-तीत्यस्य लिखितत्वात्। तत्र च सान्निध्यरूपस्थानबलात्अक्षदेवनादेरभिषेचनीयाङ्गत्वं लभ्यते प्रकरणात्तु सर्व्वयागा-त्मकराजसूयस्य इति कर्त्तव्यताकाङ्क्षया अक्षदेवनादयो-विहिता इति। प्रकरणबलात् राजसूयाङ्गत्वमक्षदेवनादेःराजसूयश्च बहुयागात्मक इति तत्र सर्व्वेषामङ्गत्वं, सर्व्वा-ङ्गत्वञ्च राजसूयघटकीभूतसर्व्वयागजन्यफलशिरस्कापूर्ब्बोपकारद्वारा सर्व्वोपकारकत्वम्। अत्र चाकाङ्क्षायाःकॢप्तत्वाद्वाक्यलिङ्गश्रुतिरूपत्रितयकल्पनं व्यवधानम् अ-भिषेचनीयस्याक्षदेवनादेराकाङ्क्षा नास्ति तस्य ज्योतिष्टोम-विकृतित्वेन प्रकृतिवद्विह्नतिम्यायात् अतिदिष्टैः प्रकृ-तीभूत ज्योतिष्टोमाङ्गैरेवेतिकर्त्तव्यताकाङ्क्षानिवृत्तेरितिसन्निधिपाठबलात् आकाङ्क्षामुत्थाप्य तद्द्वारा वाक्यलिङ्गश्रुतीनां कल्पनीयतया चतुर्भिर्व्यवहितमङ्गत्वज्ञा{??}मितिप्रकरणाद्विलम्बेन ज्ञापकं स्थानं दुर्व्वकमिति। तस्वात्[Page2302-a+ 38] प्रकरणात् सर्व्वयागात्मकराजसूयाङ्गमक्षदेवनादिक-मिति। ननु सर्व्वाङ्गमभिषेचनीयाङ्गमेव वा उभयथापिराजसूये तेषां कर्त्तव्यत्वाद्विचारोऽयमनुपयुक्त इति। नच प्रत्येकराजसूये प्रत्येकयागकाले तेषामनुष्ठानार्थंविचार इति वाच्यं तथा सति प्रत्येकाङ्गत्वेन प्रत्येक-जन्यकलिकापूर्ब्बोपकारकतया फलशिरस्कापूर्ब्बानुपकार-कत्वात् राजसूयाङ्गत्वानुपपत्तेः। न च कलिकापूर्ब्बद्वारैव फलशिरस्कापूर्ब्बोपकारकत्वमिति वाच्यं तत्तदङ्गापूर्वाणां प्रत्येकं षट्त्वस्य तोषाञ्च षट्कलिकापूर्ब्बं प्रति-कारणत्वस्य कल्पनायां महागौरवात्। तस्माद्राजसूयाङ्ग-त्वेनाक्षदेवनादीनां सकृदेनुष्ठानं तत्तदङ्गापूर्ब्बद्वारा फलशिरस्कापूर्व्वोपकारकत्वं लाघवादितिचेत् सत्यं अक्ष-देवनादीनाभभिषेचनीयाङ्गत्वे यत्र प्रधानतया स्वतन्त्रे-णाभिषेचनीयानुष्ठानं तत्राप्यक्षदेवनादिकरणापत्तेर्वा-रणार्थं विचारारम्भात्। अतएवाकाङ्क्षायाः कल्प्यत्वंस्थानप्राप्तौ दोष इति सङ्गच्छते अन्यथा राजसूयाङ्गत्वेनाभिषेचनीयेऽपि तस्याः क्लप्तत्वात्। एवञ्चाभिषेचनीयसन्निधौ पाठस्तत्काले कर्त्तव्यताज्ञापनार्थमिति ध्येयम्। स्थानसमाख्ययोर्यथा। बहुमन्त्रानुक्त्वा
“एतत् पौरोडाशिकंकाण्डम्” इत्युक्तं पुरोडाशमन्त्रकाण्डे च
“शुन्धध्वं दैवा-ज्याय कर्म्मणे देवयाज्ययै” इति मन्त्रः पठितः तत्र चशुन्धध्वमिति मन्त्रलिङ्गात् पात्रशोधने मन्त्रस्य विनियोगप्रतीयते स च पुरोडाशस्येदं पौरीडाशिकमिति प्रकृतिप्रत्ययार्थरूपसमाख्याबलात् पुरोडाशकाण्डोक्तानामु-च्छृङ्खलयज्ञादीनामपि कृत्स्न पुरोडाशपात्रशोधने प्रती-यते अथ च सान्नाय्यहोससन्निधाने मन्त्रः श्रूयते यथा
“सान्नाय्यान् ग्रहान् गृह्णाति” शुन्धध्वं दैवाज्याय कर्म्मणेदेवयाज्यायै सान्नाय्येन जुहोति” इत्यादिदध्योदनरूपस-न्निधानपाठात् स्थानबलात् सान्नाय्यपात्रशोधनाङ्गत्वम्। तथाहि पौरोडाशिकमित्यत्र प्रकृत्या पुरोडाश उच्यतेतद्धितेन च मन्त्रादिकलापरूपं काण्डमुच्यते तद्धितवा-च्यकाण्डपदार्थमन्त्रादेः पुरोडाशसम्बन्धित्व तु न कस्या-पि पदस्यार्थः, किन्तु समभिव्याहारलभ्यम्। तदुक्तम्
“नैतदेवं समाख्या हि न सम्बन्धाभिधायिनी। पाकंहि पचिरेवाह कर्त्तारं प्रत्ययोऽप्यकः। पाकयुक्तः पुनः। कर्त्ता वाच्योनैकस्य कस्यचित्”। तथा च पौरडाशिकपदस्यतन्ममन्त्रसान्निध्यं विना तद्धितवाच्यकाण्डपदार्थे मन्त्रेपुरोडाशसम्बान्धत्व न लभ्यतं समाख्यान्यथानुपपत्त्या[Page2302-b+ 38] पौरोडाशिकपदस्य मन्त्रसान्निध्यं कल्पनीयमन्यथा समा-ख्याया अकिञ्चित्करत्वम्। सांनाय्यहोमस्यापि पुरोडा-शकाण्डपातितया तत्सम्बन्धेऽपि समाख्यासम्भवाच्चेतिसान्नाय्येन मन्त्रस्य सान्निध्यं कल्प्यमिति प्रकरणादिक-ल्पनाचतुष्टयमात्रव्यवहितमिति सिद्धं समाख्यातः स्थानंबलवदिति। तदुक्तम्।
“एकद्वित्रिचतुःपञ्चवस्त्वन्तरप्र-काशनम्। लिङ्गादीनाञ्च वैषम्यं श्रुत्यपेक्षं विधीयते। बाधिकैव श्रुतिर्नित्यं समाख्या बाध्यते सदा। मध्यमानान्तुबाध्यत्वं बाधकत्वन्त्वपेक्षया”। स्थानसमाख्ययोर्विरोधेपार्थसारथिमिश्रमाधवाचांर्य्यदेवनाथप्रभृतिभिरेवं व्या-ख्यातम्”। पौर्व्वापर्य्यरूपक्रमोद्विविधः कालिकोदैशिकश्च तत्र वैदि-ककर्म्मानुष्ठाने श्रुत्यादिभिः यः क्रमोनियमितः स सर्व्वोऽपिकालिकः। दैशिकस्तु
“क्रमान्मेषादयः, स्मृताः” एवइत्यादौ राशिचक्रपूर्व्वापरदेशस्थितत्वात्तेषां दैशिकक्र-मवत्त्वम्।
“वृत्तानुपूर्व्व्ये च नचातिदीर्घे” कुमा॰इत्यत्रापि दैशिकक्रमः। क्वचित् उपदेशक्रमेण पदार्थानांक्रमवत्त्वम् यथा
“वर्ण्णक्रमाच्छतं द्वित्रिचतुःपञ्चकमन्यथा” या॰ स्मृ॰। अत्र ब्राह्मणादीनां वर्ण्णानां चतुर्ण्णां क्रमे-णोपदेशात् तत्क्रमेण ब्राह्मणादीनाम् क्रमिकत्वम्। एवं
“तासां वर्ण्णक्रमेणैव ज्यैष्ठ्यं पूजा च वेश्म च” मनुवाक्ये
“अध्वर्य्यूद्गातृहोतारो यजुःसामर्ग्विदःक्रमात्” इत्यमरवाक्येच उपदेशक्रमात् क्रमवत्त्वम्। गर्भा-धानादीनां संस्काराणासपदेशक्रमेणैव क्रमिकत्वम्क्वचित् पदार्थगतोत् पत्त्यादिक्रमेणापि पदार्थक्रमोऽभिधीयते इत्याद्यूह्यम्। सं एवम् लक्षक्रमव्यङ्ग्य असंलक्ष्य-क्रमव्यङ्ग्य इत्यादावपि तथात्वम्। अत्र क्रमणे
“सागरः प्लवगेन्द्रेण क्रमेणैकेन लङ्घितः” भा॰ व॰

११

८७ श्लो॰।
“न्यवर्त्ति तैरर्द्धनभःकृतक्रमैः” नैष॰। पादे
“पदानि त्रीणि दैत्यैन्द्र! सम्मितानि पदामम” इत्युपक्रमे
“त्रिभिः क्रमैरसन्तुष्टोद्वीपेनापिन पूर्य्यते” भाग॰

८ ।

१९ ।

१९ । बलिं प्रतिवामनोक्तिः।
“अपि क्रमैरिमाल्लोकान् विश्वकायः क्रमिष्यति” तत्रैव

२६ श्लो बलिं प्रति शुक्रोक्तिः। सामर्थ्ये
“क्रर्भ बबन्धक्रमितुं सकोष” भट्टिः क्रमं सामर्थ्यं बबन्ध चकारक्रमितं क्रमं यत्सामर्थ्यं तच्चकारेत्यर्थः” जयम॰। सानथ्यहतुव्यापारविशेष एव क्रमशब्दार्थ इति तु न्या-य्यम्। अतएव न क्रमः सज्जीकृत आसीत्”
“त्वया स-[Page2303-a+ 38] ज्जीकृतक्रमेण स्थातव्यम्”
“तद्ग्रहणार्थं मया क्रमःसज्जीकृतः”
“सिंहोऽपि क्रमं कृत्वा निः सृतः” इति चपञ्चत॰ तत्परतैव। परिपाट्याम्
“प्रचक्रमे वक्तुमनु-ज्झितक्रमः” रघुः
“नेत्रक्रमेणोपरुरोध सूर्य्यम्” रघुः। नेत्रक्रमेणांशुपरिपाट्या” मल्लि॰। आनुपूर्व्ये
“क्रमाच्चतस्रश्च-तुरोर्ण्णवोपमाः”
“रघुः क्रमाद्यौवनभिन्नशैशवः” रघुः। आनुपूर्ब्बी च वस्तुभेदात् भिन्ना तत्र शब्दस्यानुपूर्वीअव्यवहितोत्तरोच्चार्य्यमाणत्वम् इतरस्य तु अव्यवहितोत्तरकालवर्त्तित्वम् यथा प्रथमं शैशवं ततोयौवनं ततोजरेति वयोविशेषाणां, विद्यानान्तु वेदपूर्ब्बकत्वमितर-विद्यानां तथात्वात्। एवं पदार्थगतानुपूर्व्यविशेषः यथा-यथमूह्यः। सच अयुगपद्भावः।
“अर्थक्रियाकारित्वं चक्रमाक्रमाभ्यां व्याप्तं न च क्रमाक्रमाभ्यामन्यः प्रकारःसमस्ति” सर्व्व॰ स॰ बौ॰ द॰।
“क्रमज्ञानं क्रमाभिधा-नव्याप्तम्” दायभागः। अनुष्ठाने।
“इत्थमस्य वितत-क्रमे क्रतौ” माघः
“विततक्रमे विततानुष्ठाने” मल्लि॰।

१० विन्यासे
“उत्क्रान्तवर्ण्णक्रमधूसराणाम्” रघुः।
“उत्क्रान्तवर्ण्णक्रमाः शीर्ण्णवर्ण्णविन्यासाः” मल्लि॰।

११ पङ्के च न॰
“क्रमः शक्तौ परीपाट्यां क्रमं चरण-पङ्कयोरितिविश्वोक्तेः पादे क्लीवतापि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रम¦ r. 1st cl. (उ) क्रमु (क्रामति, क्राम्यति or क्रम्यति) To go, to walk, to step: (in the following senses it is optionally deponent:) (क्रमते, क्रम्यते)
1. To proceed uninterruptedly.
2. To grow or increase.
3. To preserve. It is also active or deponent according to various prefixes and in various senses, as, with अति (अतिक्रामति)
1. To go over or beyond, to leap over.
2. To transgress, to pass beyond the bounds of virtue. With अनु (अनुक्रमते) To proceed regularly or in order. With अभि (अभिक्रामति)
1. To overcome, to surpass.
1. To assail. With अप (अप- क्रमते) To go away, to depart. With आङ्, (आक्रमते) To rise as the sun. &c. or (आक्रामति) To rise, to mount, to overcome. With उत्, (उत्क्रामति) To transgress. With उप, (उपक्रामति) To depart. (उपक्रमते) to begin. With निर् (निष्क्रामति) To go forth. With पर and आङ् (परा- क्रमति) To display valour, to surpass or overcome. With प्र, (प्रक्रामति) To depart, to go or approach, (प्रक्रमते) To begin. With परि, (परि- क्रामति) To wander about, to ramble. With वि (विक्रामति)
1. To over- come.
2. To mount or ascend. (विक्रमते) Th pace, to proceed by steps, to move with the feet. With वि and आङ् (व्याक्रमते) To transgress. With सम्, (संक्रामति) to remove.

क्रम¦ m. (-मः)
1. Going, proceeding.
2. A sacred precept or practice pre- scribed by the Vedas.
3. Order, method.
4. Power, strength,
5. Overcoming, surpassing, subduing, &c.
6. A foot.
7. Uninterrupt- ed progress. E. क्रम् to go, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रमः [kramḥ], [क्रम-भावकरणादौ घञ्]

A step, pace; त्रिविक्रमः; सागरः प्लवगेन्द्रेण क्रमेणैकेन लङ्घितः Mb.; Śi.12.18.

A foot; (अपनेष्यति) असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः Rām. 5.21.28.

Going, proceeding, course; क्रमात् or क्रमेण in course of, gradually; कालक्रमेण gradually, in course of time; कालक्रमेण जगतः परिवर्तमाना Svapna., भाग्यक्रमः course or turn of fate; R.3.7,3,32.

Performance, commencement; अविचार्य क्रमं न करिष्यति । इत्थमत्र विततक्रमे क्रतौ Śi.14.53.

(a) Regular course, order, series, succession; निमित्तनैमित्तक- योरयं क्रमः &Sacute.7.3; Ms.7.24,.9.85,2.173,3.69. (b) Traditional order; U.6. (c) Order of propriety; लोका- न्तरगतेनापि नोज्झितो विनयक्रमः Nāg.5.11. आत्मीयः पर इत्ययं खलु कुतः सत्यं कृपाया क्रमः । ibid. 5.2; Ku.5.32; प्रियवचन- निवेदनत्वरया क्रमविशेषो नावेक्षितः Pratijñā.

Method, manner; वर्तस्व च सतां क्रमे Rām.2.25.2; नेत्रक्रमेणोपरुरोध सूर्यम् R.7.39.

Grasp, hold; क्रमगता पशोः कन्यका Māl.3.13.

A position of attack (assumed by an animal before making a spring); न मया क्रमः सज्जीकृत आसीत् Pt.4.

Preparation, readiness; Bk.2.9.

An undertaking, enterprize.

An act or deed, manner of proceeding; कोप्येष कान्तः क्रमः Amaru.48,33.

Particular manner of reciting Vedic texts, leaving at each time one word and taking up another; वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः Bhāg.12.13.1. चर्चागुणान् क्रमगुणांश्चापेक्ष्य भवति Mbh. on P.V.1.119.

Power, strength; स ईश्वरः काल उरुक्रमो$सौ Bhāg.7.8.9.

N. of Viṣṇu. -Comp. -अनुसारः, अन्वयः regular order, due arrangement.-आगत, -आयात a. descended or inherited lineally, hereditary; क्रमायातो$पि भूपतिः Pt.1.73,84;3.167... त्यक्त्वैश्वर्यं क्रमागतम् Nāg.1.4. -उद्वेगः an ox. -ज्यका, -ज्या the sine of a planet declination. -पाठः the Karma reading. -भङ्गः irregularity, -भाविन् successive. -माला -रथः -लेखा -शठः -शिखा various kinds of क्रमपाठ.-योगः succession, order; Ms.1.42. -योगेन ind. in regular manner; तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत Mb.1.132.78.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रम m. a step AV. x , 5 , 25 ff. TS. iii MBh. etc.

क्रम m. going , proceeding , course(See. काल-क्) Mr2icch. Pan5cat. Ma1lati1m. Hit.

क्रम m. the way R. ii , 25 , 2

क्रम m. a position taken (by an animal etc. ) before making a spring or attacking Pan5cat. Bhat2t2. ii , 9

क्रम m. the foot MBh. iii , 14316

क्रम m. uninterrupted or regular progress , order , series , regular arrangement , succession( e.g. वर्ण-क्रमेण, " in the order of the castes " Mn. viii , 24 and ix , 85 ) AV. viii , 9 , 10 RPra1t. xv , 5 Ka1tyS3r. R. etc.

क्रम m. hereditary descent Ya1jn5. ii , 119

क्रम m. method , manner( e.g. येन क्रमेण, in which manner R. ii , 26 , 20 ; तद्-अनुसरण-क्रमेण, so as to go on following him Hit. )

क्रम m. diet Car. vi , 13

क्रम m. custom , rule sanctioned by tradition Ma1rkP. xxiii , 112

क्रम m. ( क्रमं1. कृ, " to follow that rule ") Nya1yam.

क्रम m. occasion , cause (with gen. or ifc. ) Katha1s. xviii , 380 Hit.

क्रम m. " progressing step by step " , a peculiar manner or method of reading and writing Vedic texts (so called because the reading proceeds from the 1st member , either word or letter , to the 2nd , then the 2nd is repeated and connected with the 3rd , the 3rd repeated and connected with the 4th , and so on ; this manner of reading in relation to words is called पद-[ TPra1t. ii , 12 ] , in relation to conjunct consonants वर्ण-[ib.]) Pra1t.

क्रम m. the words or letters themselves when combined or arranged in the said manner ib.

क्रम m. (in dram. ) attainment of the object desired (or accord. to others " noticing of any one's affection ") Das3ar. i , 36 f. Sa1h. Prata1par.

क्रम m. (in rhet. )a kind of simile (in which the comparisons exhibited correspond to each other in regular succession) Va1m. iv , 3 , 17

क्रम m. power , strength L.

क्रम m. according to order or rank or series Mn. Ragh. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the ten branches of the सुकर्मण group of devas. Br. IV. 1. ८८; वा. १००. ९३. [page१-480+ २६]

"https://sa.wiktionary.org/w/index.php?title=क्रम&oldid=497647" इत्यस्माद् प्रतिप्राप्तम्