अकुप्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुप्यम्, क्ली, (न कुप्यं, कुप्यादन्यदित्यर्थः । नञ्- समासः ।) स्वर्णं । रूप्यं इति हलायधः ॥ यथा -- कुरूनकुप्यं वसु वासवोपमः’ । इति भारविः) ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुप्य¦ न॰ गुप्यते निस्वताव्यञ्जकतया--लज्जाकरत्वात् गुप--क्यप्नि॰ कस्य पः कुप्यं रैत्यादि न॰ त॰। स्वर्णे, रूप्ये च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुप्य¦ n. (-प्यं) Gold or silver. E. अ neg. and कुप्य base metal.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुप्यम् [akupyam], [न �1कुप्यम् न. त.]

Not a base metal, gold or silver; अकुप्यं वसु Ki.1.35 gold or silver.

Any base metal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुप्य/ अ-कुप्य n. not base metal , gold or silver Kir.

अकुप्य/ अ-कुप्य n. any base metal(= कुप्यSee. 3. अ).

"https://sa.wiktionary.org/w/index.php?title=अकुप्य&oldid=193878" इत्यस्माद् प्रतिप्राप्तम्