चन्द्रिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रिका, स्त्री, (चन्द्र आश्रयत्वेनास्त्यस्याः । “अत इनिठनौ ।” ५ । २ । ११५ । इति ठन् ।) ज्योत्स्ना । इत्यमरः । १ । ३ । १६ ॥ (यथा, रघुः । १९ । ३९ । “अन्वभुङ्क्त सुरतश्रमापहां मेघमुक्तविशदां स चन्द्रिकाम् ॥”) स्थूलैला । चन्द्रकमत्स्यः । चन्द्रभागानदी । इति शब्दरत्नावली ॥ कर्णस्फोटा । मल्लिका । श्वेतकण्टकारी । मेथिका । सूक्ष्मैला । इति राजनिर्घण्टः ॥ चन्द्रशूरम् । इति भावप्रकाशः ॥ (पीठस्थदेवीविशेषः । सा तु हरिश्चन्द्रे विरा- जते । यथा, देवीभागवते । ७ । ३० । ६७ । “सह्याद्रावेकवीरा तु हरिश्चन्द्रे तु चन्द्रिका ॥” छन्दोविशेषः । तल्लक्षणं यथा, छन्दोमञ्जर्य्याम् । “ननततगुरुभिश्चन्द्रिकाऽश्वर्त्तुभिः ॥” वासपुष्पा । अस्याः पर्य्याया यथा, -- “चन्द्रिका चर्म्महन्त्री च पशुमेहनकारिका । नन्दिनी कारवी भद्रा वासपुष्पा सुवासरा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रिका स्त्री।

ज्योत्स्ना

समानार्थक:चन्द्रिका,कौमुदी,ज्योत्स्ना,चन्द्रिका

1।3।16।2।1

भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंऽशके। चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता॥

वैशिष्ट्य : चन्द्रः

पदार्थ-विभागः : , द्रव्यम्, तेजः

चन्द्रिका स्त्री।

ज्योत्स्ना

समानार्थक:चन्द्रिका,कौमुदी,ज्योत्स्ना,चन्द्रिका

1।4।5।1।4

तमिस्रा तामसी रात्रिर्ज्यौत्स्नी चन्द्रिकयान्विता। आगामिवर्तमानाहर्युक्तायां निशि पक्षिणी॥

वैशिष्ट्य : चन्द्रः

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रिका¦ स्त्री चन्द्रोऽस्त्यस्याः आश्रयत्वेन ठन् चदि--दीप्तौरक् ततः स्वार्थे क वा।

१ ज्योत्स्नायाम् अमरः।

२ स्थू-लैलायां (चां दा)।

३ मत्स्यभेदे

४ चन्द्रभागानद्याञ्च शब्दर॰।

५ कर्ण्णस्कोटालतायां

६ मल्लिकाया॰।

७ श्वेतकण्टकार्य्यां

८ मेथिकायां

९ स्थूलैलायां राजनि॰।

१० चन्द्रसूरे भावप्र॰।
“मेधमुक्तविशदां स चनिद्रकाम्” रघुः।
“नवचनिद्रका-कुसुमकीर्ण्णतमः” माघः।
“न कस्य कुरुते चित्तभ्रमंचनिद्रका” सा॰ द॰। चन्द्रि चन्द्रयुक्तं कं शिरोऽस्य

११ शिवे पु॰।
“चन्द्रिकानुप्रभावेन कृता दत्तकचनिद्रका”

१२ ज्योत्स्नाया इव आह्लादिकायां स्त्रियां स्त्री स्मृति-चन्द्रिका अलङ्कारचन्द्रिका इत्यादि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रिका¦ f. (-का)
1. Moonlight.
2. A small fish, commonly Chanda, (Chanda of var. species, HAM.)
3. Large cardamoms. E. चन्द्र the moon, चन्द्रोऽस्ति अस्याः आश्रयत्वेन ठन् | चदि दीप्तौ रक् ततः स्वार्थे कवा |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रिका [candrikā], 1 Moonlight, इतः स्तुतिः का खलु चन्द्रिकाया यदब्धिमप्युत्तरलीकरोति N.3.3.116; R.19.39; कामुकैः कुम्भीलकैश्च परिहर्तव्या चन्द्रिका M.4.

(At the end of comp.) Elucidation, throwing light on the subject treated; अलङ्कारचन्द्रिका, काव्यचन्द्रिका; cf. कौमुदी.

Illumination.

A large cardamom.

The river Chandrabhāgā.

The Mallikā creeper. -Comp. -अम्बुजम् the white lotus opening at moonrise. -द्रावः the moonstone. -पायिन् m. the Chakora bird.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रिका f. moonlight Megh. Ragh. Bhartr2. etc.

चन्द्रिका f. ifc. splendour Vcar. v , 37

चन्द्रिका f. ifc. illumination , elucidation (of a work or subject , e. g. अलंकार-, कातन्त्र-, etc. )

चन्द्रिका f. N. of a Comm. on Ka1vya7d.

चन्द्रिका f. " moonshine " , baldness Gal.

चन्द्रिका f. the छन्दfish L.

चन्द्रिका f. cardamoms L.

चन्द्रिका f. = चन्द्रशूरBhpr.

चन्द्रिका f. Gynandropsis pentaphylla L.

चन्द्रिका f. Jasminum Zambac L.

चन्द्रिका f. Trigonella foenum graecum

चन्द्रिका f. a kind of white-blossoming कण्टकारीL.

चन्द्रिका f. the उत्पलिनीmetre

चन्द्रिका f. (in music) a kind of measure

चन्द्रिका f. N. of दाक्षायणीMatsyaP. xiii

चन्द्रिका f. of a woman Ma1lav. iv , 6/7

चन्द्रिका f. of a सुरा-ङ्गनाSin6ha7s.

चन्द्रिका f. of the चन्द्र-भागाriver L.

चन्द्रिका f. of द्रकSee.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a kala of the moon. Br. IV. ३५. ३२.
"https://sa.wiktionary.org/w/index.php?title=चन्द्रिका&oldid=499516" इत्यस्माद् प्रतिप्राप्तम्