अकृतित्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृतित्वम्, क्ली, (ण + कृतिन् + त्व ।) अक्षमता । अपटुता । कर्म्माकुशलत्वं । अयोग्यत्वं ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृतित्व¦ n. (त्वं,) Awkwardness, clumsiness, unfitness. E. अकृतिन् and त्व aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृतित्व/ अकृति-त्व n. unfitness for work.

"https://sa.wiktionary.org/w/index.php?title=अकृतित्व&oldid=483765" इत्यस्माद् प्रतिप्राप्तम्