अकालिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकालिकम् [akālikam], ind.

All of a sudden; अकालिकं कुरवो नाभविष्यन् Mb.5.32.3.

Soon; यत्ते कार्यं सुपुत्रस्य क्रियतां तदकालिकम् Mb.5.57.25.

"https://sa.wiktionary.org/w/index.php?title=अकालिक&oldid=483720" इत्यस्माद् प्रतिप्राप्तम्