बुधवार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुधवारः, पुं, (बुधस्य वारः ।) बुधग्रहस्य वासरः । यथा, -- “यैः कृता श्रावणे मासि अष्टमी रोहिणी- युता । किं पुनर्बुधवारेण सोमेनापि विशेषतः ॥” इति तिथ्यादितत्त्वम् ॥ (अस्मिन् जातफलं यथा, कोष्ठीप्रदीपे । “गुणी गुणज्ञः कुशलः क्रियादौ- विलासशीलो मतिमान् विनीतः । मृदुस्वभावः कमनीयमूर्त्ति- र्बुधस्य वारे प्रभवो मनुष्यः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुधवार¦ पु॰

६ त॰। बुधपतिकदिवसे दिनपशब्दे

३५

६२ पृ॰ दृम्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुधवार¦ m. (-रः) Wednesday, E. बुध् MERCURY, and वार a day.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुधवार/ बुध--वार m. = -दिनL.

"https://sa.wiktionary.org/w/index.php?title=बुधवार&oldid=503135" इत्यस्माद् प्रतिप्राप्तम्