उपदेशक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपदेशक¦ त्रि॰ उप + दिश--ण्वुल्। उपदेशकर्त्तरि।
“उप-देशकमाहात्म्यादार्षज्ञानाच्च पाणिनेः” शब्दा॰ र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपदेशक¦ mfn. (-कः-का-कं) Giving instruction, instructing, instructive. m. (-कः) An instructor, a guide, specially a spiritual guide. E. उप be- fore दिश् to shew, ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपदेशक [upadēśaka], a. Giving instruction, teaching. -कः An instructor, a guide, preceptor.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपदेशक/ उप-देशक mfn. giving instruction , instructing , instructive , didactic Sarvad.

उपदेशक/ उप-देशक mfn. teacher , instructor L.

"https://sa.wiktionary.org/w/index.php?title=उपदेशक&oldid=492935" इत्यस्माद् प्रतिप्राप्तम्