अपूर्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपूर्व [apūrva], a.

Not preceded, not having existed before, like of which did not exist before, quite new; ˚र्वं नाटकम् Ś.1; ˚र्वं राजकुलम् M.5; K.191;

Strange, extraordinary, wonderful; अपूर्वः को$पि बहुमानहेतुर्गुरुषु U.4; अपूर्वो दृश्यते वह्निः कामिन्याः स्तनमण्डले । दूरतो दहतीवाङ्गं हृदि लग्नस्तु शीतलः ॥ Ś. Til.17; singular, unexampled, unprecedented; अपूर्व एष विरहमार्गः Ś.6; अपूर्वरूपा दारिका M.1; अतो$- पूर्वः खलु वो $ नुग्रहः Ś.7; अपूर्वकर्मचाण्डालमयि मुग्धे विमुञ्च माम् U.1.46 committing an unparalleled atrocity.

Unknown, unacquainted, stranger; अपूर्वो$प्यथवा विद्वान् यMb.13.22.8; विदिते$प्यपूर्व इव Ki.6.39.

Not first.

Preceded by अ or आ.

(In phil.) 'That unseen virtue which is a relation superinduced, not before possessed, unseen but efficacious to connect the consequence with its past and remote cause and to bring about at a distant period or in another world the relative effect. -Colebrooke.

र्वम् The remote consequence of an act (as the acquisition of heaven which is the result of good deeds), (Mīmāṁsā). -

Virtue and vice (पापपुण्यम्) as the eventual cause of future happiness or misery. -र्वः The Supreme Soul (परब्रह्म). -Comp. -कर्मन् n. religious rites the power of which on the future is not seen before. -पतिः f. one who has had no husband before, a virgin; ˚तिः कुमारी Sk. -वादः discussion or talk about the Supreme Soul. -विधिः an authoritative direction or injunction which is quite new; it is of four kinds; कर्मविधि, गूणविधि, विनियोगविधि and प्रयोगविधि.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपूर्व/ अ-पूर्व mf( आ)n. unpreceded , unprecedented S3Br. xiv , etc.

अपूर्व/ अ-पूर्व mf( आ)n. not having existed before , quite new

अपूर्व/ अ-पूर्व mf( आ)n. unparalleled , incomparable , extraordinary

अपूर्व/ अ-पूर्व mf( आ)n. not first

अपूर्व/ अ-पूर्व mf( आ)n. preceded by अPa1n2. 8-3 , 17

अपूर्व/ अ-पूर्व m. N. of a sacrifice (offered to प्रजापति) PBr. Vait.

अपूर्व/ अ-पूर्व n. the remote or unforeseen consequence of an act (as heaven of religious rites) Nya1yam.

अपूर्व/ अ-पूर्व n. a consequence not immediately preceded by its cause

"https://sa.wiktionary.org/w/index.php?title=अपूर्व&oldid=487281" इत्यस्माद् प्रतिप्राप्तम्