दर्शनीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्शनीयः, त्रि, (दृश्यते इति । दृश् + अनीयर् ।) मनोज्ञः । इति धरणिः ॥ (यथा, महाभारते । ११ । १५ । ३० “अङ्गुल्यग्राणि ददृशे देवी पटान्तरेण सा । ततः स कुनखीभूतो दर्शनीयनखो नृपः ॥”) दर्शनयोग्यः । इति व्याकरणम् ॥ (यथा, पञ्च- तन्त्रे । ४ । ४० । “शूरोऽसि कृतविद्योऽसि दर्शनीयोऽसि पुत्त्रक ! । यस्मिन् कुले त्वमुत्पन्नो गजस्तत्र न हन्यते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्शनीय¦ त्रि॰ दृश--कर्म्मणि अर्हादौ वा अनीयर।

१ मनोहरे,

२ दर्शनयोग्ये च धरणिः।
“दर्शनीयतमो नृणामिदं वच-नम{??}वीत्” भा॰ स॰

७५ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्शनीय¦ mfn. (-यः-या-यं)
1. Beautiful, handsome, agreeable.
2. Visible, to be seen. E. दर्श looking, and छ affix; or दृश् to see, and अनीयर् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्शनीय [darśanīya], pot. p. [दृश्-अनीयर्]

To be seen, visible, observable, perceptible.

Fit to be seen, good-looking, handsome, beautiful; अहो दर्शनीयान्यक्षराणि Mu.1; Pt.4.38.

To be produced in a court of justice; cf. Ms.8.158; Kull. -Comp. - मानिन् a. conceited, proud, vain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्शनीय mfn. visible R. i , v

दर्शनीय mfn. worthy of being seen , good-looking , beautiful TS. ii , 7 , 9 S3Br. xiii Sha4vBr. ChUp. S3a1n3khGr2. MBh. etc. (superl. -तम, ii R. iii BhP. iv )

दर्शनीय mfn. to be shown Katha1s. lxxi , 20

दर्शनीय mfn. to be made to appear (before the judge) Mn. viii , 158 Kull.

दर्शनीय m. Asclepias gigantea Npr.

दर्शनीय m. See. अ-.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a यक्ष; son of पुण्यजनी and मणि- bhadra. Br. III. 7. १२५.

"https://sa.wiktionary.org/w/index.php?title=दर्शनीय&oldid=430664" इत्यस्माद् प्रतिप्राप्तम्