redundancy

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : आधिक्यम् । व्यर्थता । अतिरेक: । दोषाणां, वैकल्यानां च प्रतिविधानार्थम् एकस्य कार्यस्य निर्वर्तनार्थम् अनेकव्यतिहार्यघटकानाम् नियोजनम् । आधिक्यम् प्रायेण यन्त्रांशेषु दृश्यते - यथा एकस्य कार्यस्य निर्वर्तनार्थम् सङ्गणकद्वयस्य, सङ्गणकत्रयस्य वा नियोजनम् । The provision of multiple interchangeable components to perform a single function in order to cope with failures and errors. Redundancy normally applies primarily to hardware. For example, one might install two or even three computers to do the same job. redundant -n अधिकम् । व्यर्थम् । अतिरिक्तम ।

"https://sa.wiktionary.org/w/index.php?title=redundancy&oldid=483372" इत्यस्माद् प्रतिप्राप्तम्