अञ्जनावती

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जनावती, स्त्री, (अञ्जनं विद्यतेऽस्याः अतिकृष्णवर्ण्ण- त्वात् अञ्जन + मतुप् स्त्रियां ङीप्) मतौ च वह्व चोञ्जनाजरादीनामिति दीर्घः मस्य वः) सुप्रतीक- नामदिग्गजभार्य्या । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जनावती स्त्री।

सुप्रतीकस्य_हस्तिनी

समानार्थक:अञ्जनावती

1।3।5।1।4

ताम्रकर्णी शुभ्रदन्ती चाङ्गना चाञ्जनावती। क्लीबाव्ययं त्वपदिशं दिशोर्मध्ये विदिक्स्त्रियाम्.।

पति : ईशानदिग्गजः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, अलौकिकप्राणी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जनावती¦ स्त्री अञ्जनं विद्यतेऽस्याः अधिककृष्णवणत्वात्अञ्जन + मतुप् वत्वं दीर्घः। ईशानकीणस्य हस्तिन्याम्। कालाञ्जनवृक्षे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जनावती¦ f. (-ती) The female-elephant of the north-east. E. अञ्जन, and वतुप् poss. aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जनावती/ अञ्जना-वती f. the female elephant of the north-east (or the west?) quarter.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--born of अञ्जन (elephant); two sons-- प्रथितायु and अजः; pleasant looking and well-formed animals. वा. ६९. २२७-28; Br. III. 7. ३४३-4.

"https://sa.wiktionary.org/w/index.php?title=अञ्जनावती&oldid=484651" इत्यस्माद् प्रतिप्राप्तम्