महाराष्ट्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाराष्ट्रः, पुं, (महान् भूयान् प्रशस्तो वा राष्ट्रः । महत् राष्ट्रं यत्रेति वा ।) देशविशेषः । मारहाट्टा इति भाषा ॥ यथा, -- “नैरृते द्रविडानर्त्तमहाराष्ट्राश्च रैवतः । जवनः पह्लवः सिन्धुः पारसीकादयो मताः ॥” इति ज्योतिषतत्त्वे कूर्म्मचक्रम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाराष्ट्र¦ पु॰ कर्म॰। (महाराट्ठा)

१ देशभेदे। तद्देशः का-रणत्वेन अस्त्यस्या अच् गौरा॰ ङीष्।

२ जलपिप्पल्याम्

३ शाकभेदे च स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाराष्ट्र¦ n. (-ष्ट्रं) A country in the west of India, that of the original Mahra4ttas. f. (-ष्ट्री) A dialect, Mahra4tta. E. महा and राष्ट्र kingdom.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाराष्ट्र/ महा--राष्ट्र m. pl. the Maratha people , commonly called Mahrattas Var. Ma1rkP. etc.

महाराष्ट्र/ महा--राष्ट्र n. a -grgreat kingdom , -grgreat country , ( esp. ) the land of the Marathas in the west of India W.

महाराष्ट्र/ महा--राष्ट्र n. a kind of metre Col.

"https://sa.wiktionary.org/w/index.php?title=महाराष्ट्र&oldid=503457" इत्यस्माद् प्रतिप्राप्तम्