स्नेह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नेहः, पुं, (स्निह + घञ् ।) प्रेम । इत्यमरः । १ । ७ । २७ ॥ (तल्लक्षणं यथा, -- “दर्शने स्पर्शने वापि श्रवणे भाषणेऽपि वा । यत्र द्रवत्यन्तरङ्गं स स्नेह इति कथ्यते ॥”) स्नेहस्य दुःखमूलत्वम् । यथा -- “यत्र स्नेहो भयं तत्र स्नेहो दुःखस्य भाजनम् । स्नेहमूलानि दुःखानि तस्मिंस्त्यक्ते महत् सुखम् ॥” इति गारुडे । ११३ । ५९ ॥ तैलादिरसभेदः । इति मेदिनी ॥ (यथा, माघः । २ । ८५ । “मृदुव्यवहितं तेजो भोक्तुमर्थान् प्रकल्पते । प्रदीपः स्नेहमादत्ते दशयाभ्यन्तरस्थया ॥” यथा च मनुः । ५ । २४ । “यत्किञ्चित् स्नेहसंयुक्तं भोक्ष्यं भोज्यमगर्हितम् । तत् पर्य्युषितमप्याद्यं हविःशेषञ्च यद्भवेत् ॥”) न्यायमते गुणविशेषः । जलीयपरभाणावयं नित्यः । अन्यत्र त्वनित्यः । तैलादावस्य प्रकर्षो वर्त्तते अतस्तेषां दाहो भवति यथा, -- “स्नेहो जलेऽणौ नित्योऽयमनित्योऽवयविन्यसौ । तैलान्तरे तत्प्रकर्षात् दहनस्यानुकूलता ॥” इति भाषापरिच्छेदः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नेह पुं।

स्नेहः

समानार्थक:प्रेमन्,प्रियता,हार्द,प्रेमन्,स्नेह,प्रणय

1।7।27।1।5

प्रेमा ना प्रियता हार्दं प्रेमस्नेहोऽथ दोहदम्. इच्छा काङ्क्षा स्पृहेहा तृड्वाञ्छा लिप्सा मनोरथः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नेह¦ पु॰ स्निह--घञ्।

१ प्रेम्णि अमरः

२ तैलादिरसभेदे

३ न्यायाक्ते गुणभेदे च यद्वशात् दाहानुकूत्यम्। स च गुणः जलस्य चूर्णादिपिण्डोभावहेतुः।
“जलेमधुरशीतलौ। स्नेहस्तत्र द्रव्यत्वन्तु सांसिद्धिकमुदा-हृतम्” भाषा॰।
“घृतादावपि तदन्तर्वर्त्तिजलस्यैव स्नेहःजलस्य स्नेहसमवायिकारणत्वात् तेन जल एव स्नेहइति मन्तव्यम्” नुक्ता॰
“स्नेहो जले स नित्योऽणावनित्यो-ऽवयविन्यसौ। तैलान्तरे तत्प्रकर्षात् दहनस्यानुकूलता” भाषा॰।
“ननु पृथिव्यामपि तैले स्नेह उपलभ्यते न चासौजलीयः तथा सति दहनप्रातिकूल्यं स्यादत आह तैलान्तरेइति तत्प्रकर्षात् स्नेहप्रकर्षात्। तैले उपलभ्यमानः स्ने-होऽपि जलीय एव तस्य प्रकर्षादग्नेरानुकूल्यम्। अप-कृष्टस्नेहं हि जलं वह्निं नाशयतीति भावः” मुक्ता॰। प्रमरूपस्नेहश्च वत्सलरसस्य स्थायिभावः स च रसः भरत-सम्माः सा॰ द॰ उक्तो यथा
“स्फुटं चमत्कारितया वत्स-लञ्च रसं विदुः। स्थायी वत्सलता स्नेहः पुत्राद्या-लम्बनं मतम्। उद्दीपनानि तच्चेष्टा विद्याशौर्य्योदया-दयः। आलिङ्गनाङ्गसंस्पर्शशिरश्चुम्बनमीक्षणम्। पुलः-कानन्दवाष्पाद्या अनुभावाः पकीर्तिताः। सञ्चारिणो-ऽनिष्टशङ्काहर्षगर्वादया मताः। पद्मगर्भच्छविर्वर्णो दैवतंलोकमातरः”।
“अपेक्षन्ते म च म्नेह न पात्रं न दशा-न्तरम्। परोपकारनिरतामणिदीपा इवोत्तमाः” उद्ध॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नेह¦ m. (-हः)
1. Affection, kindness.
2. Oil, unguent, grease, any unetuous or greasy substance.
3. Oiliness, lubricity, viscidity, (one of the twenty-four Gunas of the Vais4eshikas.)
4. Moisture.
5. A fluid of the body. E. ष्णिह् to be unctuous, &c., aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नेहः [snēhḥ], [स्निह्-घञ्]

Affection, love, kindness, tender ness; स्नेहदाक्षिण्ययोर्योगात् कमीव प्रतिभाति मे V.2.4 (where it has sense 6 also); अस्ति मे सोदरस्नेहो$प्येतेषु Ś.1.

Oiliness, viscidity, unctuousness, lubricity (one of the 24 Guṇas according to the Vaiśeṣikas)

Moisture; तृष्णासंजननं स्नेह एष तेषां पुनर्भवः Mb.12.218.33.

Grease, fat, any unctuous substance.

Oil; निर्विष्टविषयस्नेहः स दशान्तमुपेयिवान् R.12.1; Pt.1.82 (where the word has sense 1 also), 221; R.4.75.

Any fluid of the body, such as semen. -Comp. -अक्त a. oiled, lubricated, greased. -अङ्कनम् a mark of affection.-अनुवृत्तिः f. affectionate or friendly intercourse. -आशः a lamp. -कुम्भः an oil-vessel. -केसरिन् castor-oil.-छेदः, -भङ्गः breach or loss of friendship. -पक्व a. dressed with oil. -पानम् drinking oil (as a medicine).-पूर्वम् ind. affectionately. -प्रवृत्तिः f. flow or course of love; त्वप्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च ताम् Ś. 4.17. -प्रसरः, -प्रस्रवः effusion of love. -प्रिय a. fond of oil. (-यः) a lamp. -बीजः the Piyāla tree.-भाण्डम् an oil-vessel. ˚जीविन् an oilman. -भूः phlegm. -भूमिः f.

anything yielding oil.

an object of love or affection, beloved person. -रङ्गः sesamum. -रसनम् the mouth. -रेकभू m. the moon.-वरम् fat. -वस्तिः f. injection of oil, an oily enema.-विद्धः the Devadāra tree. -विमर्दित a. anointed with oil. -व्यक्तिः f. manifestation of love, display of freindship; (भवति) स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम् Me.12. -संभाषः kind conversation, friendly talk, chat. -सार a. having oil for its chief ingredient.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नेह m. (or n. g. अर्धर्चा-दि; ifc. f( आ). )oiliness , unctuousness , fattiness , greasiness , lubricity , viscidity (also as one of the 24 गुणs of the वैशेषिकbranch of the न्यायphil. ) Sus3r. Ya1jn5. Tarkas. Sarvad. ( IW. 69 )

स्नेह m. oil , grease , fat , any oleaginous substance , an unguent S3a1n3khBr. etc.

स्नेह m. smoothness , glossiness VarBr2S.

स्नेह m. blandness , tenderness , love , attachment to , fondness or affection for( loc. gen. , or comp. ) , friendship with( सह) MaitrUp. MBh. Ka1v. etc.

स्नेह m. moisture MW.

स्नेह m. a fluid of the body ib.

स्नेह m. ( pl. )N. of the वैश्यs in कुश-द्वीपVP.

स्नेह etc. See. p. 1267 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=स्नेह&oldid=505877" इत्यस्माद् प्रतिप्राप्तम्