scanner

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : पत्रबिम्बकम् । आलोचकम् । पत्रबिम्बग्राहकम् । स्कैनर् । इदम् उपकरणं पत्रादिषु मुद्रितस्य प्रतिमां सम्पाद्य, द्विमानीयदत्तांशनिरूपितअङ्कीयप्रतिमायां परिवर्तयति । An input device that takes in an optical image and digitises it into an electronic image represented as binary data.

"https://sa.wiktionary.org/w/index.php?title=scanner&oldid=483406" इत्यस्माद् प्रतिप्राप्तम्