अक्षपीडा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षपीडा स्त्री, (अक्ष + पोडा ।) यपतिक्ता लता । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षपीडा¦ स्त्री॰ अक्षमिन्द्रियं रसनारूपं पीडयति आस्वा-दनात् पीड--अच्। यवतिक्तालतायाम्। पीड--भावे अङ् +

६ त॰। इन्द्रियपीडायाम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षपीडा/ अक्ष--पीडा f. N. of a plant.

"https://sa.wiktionary.org/w/index.php?title=अक्षपीडा&oldid=194039" इत्यस्माद् प्रतिप्राप्तम्