paradigm

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : निदर्शनम् । रूढचिन्तनम् । पूर्वग्रहै: युक्ता: एषा निरूढचिन्तनसरणि: गच्छता कालेन जनै: अविचार्य, अपरीक्ष्य च अङ्गीक्रियते । An established mode of thinking, consisting of a set of assumptions that , over time, come to be accepted without much reflection or examination

"https://sa.wiktionary.org/w/index.php?title=paradigm&oldid=483295" इत्यस्माद् प्रतिप्राप्तम्