भयभीत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भयभीतः, त्रि, (भयेन भीतः ।) त्रासेनातङ्कितः । यथा, वह्निपुराणे शिविराजोपाख्याने । “एकतो भयभीतस्य प्राणिनः प्राणरक्षणम् । नातो गुरुतरो धर्म्मः कश्चिदन्योऽस्ति खेचर ! ॥

"https://sa.wiktionary.org/w/index.php?title=भयभीत&oldid=503192" इत्यस्माद् प्रतिप्राप्तम्