सफल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सफलम्, त्रि, (फलेन सह बर्त्तमानम् ।) फल- विशिष्टम् । तत्पर्य्यायः । अमोघम् २ । इति जटाधरः ॥ (यथा, मार्कण्डेये । ६१ । ३७ । “सफलं मे भवेज्जन्म यदि मां नावमन्यसे ॥” सशस्यम् । यथा, कथासरित्सागरे । २५ । १२ । “अपश्यदाश्रमपदं सफलस्निग्धपादपम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सफल¦ त्रि॰ सह फलेन सहस्य सः।

१ अव्यर्थे

२ फलयुक्तेच जटा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सफल¦ mfn. (-लः-ला or ली-लं) Productive, fruitful, bearing fruit, yielding a profit, &c. E. स for सह with, and फल fruit.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सफल [saphala], a.

Fruitful, bearing or yielding fruit, productive (fig. also).

Accomplished, fulfilled, successful.

Not emasculated; Rām. -Comp. -उदर्क a. promising success.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सफल/ स-फल mf( आ)n. together with fruits , having or bearing fruit or seed , fruitful (as a tree) Pa1rGr2. MBh. Katha1s.

सफल/ स-फल mf( आ)n. " having seed " i.e. possessing testicles , not emasculated R.

सफल/ स-फल mf( आ)n. having good results , productive , profitable , successful (with कृ, " to fulfil " , " keep a promise ") MBh. Ka1v. etc.

सफल/ स-फल mf( आ)n. together with the result VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=सफल&oldid=505332" इत्यस्माद् प्रतिप्राप्तम्