चाप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चापम्, क्ली पुं, (चपस्य वंशविशेषस्य विकारः । “अवयवे च प्राण्यौषधिवृक्षेभ्यः ।” ४ । ३ । १३५ । इत्यण् ।) धनुः । इत्यमरः । २ । ८ । ८३ ॥ (यथा, रघुः । १२ । ४७ । “क्रमशस्ते पुनस्तस्य चापात् सममिवोद्ययुः ॥” वृत्तक्षेत्रार्द्धः । यथा, सिद्धान्तशिरोमणौ । “दलीकृतं चक्रमुशन्ति चापं कोदण्डखण्डं खलु तूर्य्यगोलम् ॥” नवमराशिः । यथा, बृहत्संहितायाम् । ४२ । १० । “चापगते गृह्णीयात् कुङ्कुमशङ्खप्रवालकाचानि ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाप पुं-नपुं।

धनुः

समानार्थक:धनुस्,चाप,धन्वन्,शरासन,कोदण्ड,कार्मुक,इष्वास

2।8।83।1।2

धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्. इष्वासोऽप्यथ कर्णस्य कालपृष्ठं शरासनम्.।

अवयव : धनुषः_अन्त्यभागः,धनुर्मध्यम्,ज्या

वैशिष्ट्यवत् : धनुषः_शब्दः

वृत्तिवान् : धनुर्धरः

वैशिष्ट्य : धनुर्धरः

 : विष्णुचापः, शिवधनुः, कर्णधनुः, अर्जुनधनुः

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाप¦ पु॰ चपस्य वंशभेदस्य विकारः अण्।

१ धनुषि, अमरःमेषावधिके

२ नवमे राशौ च
“वृक्षगुल्मावृते चापै-रसिचर्मायुधैः स्थले” मनुः।
“स चापमुत्-सृज्य विवृद्धमत्सरः” रघुः।
“कस्यायमसितश्चापःपञ्चशार्दूललक्षणः” भा॰ वि॰

४२ अ॰।

३ वृत्तक्षेत्रार्द्धे
“दलीकृतं चक्रमुशन्ति चापम् कोदण्डखण्डं खलुतूर्य्यगोलम्” सि॰ शि॰। ज्याभेदेन चापभेदानयनं च लोला॰ दर्शित॰ तच्च वाक्यं क्षेत्रशब्दे

२४

०४ दर्शितम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाप¦ m. (-पः)
1. A bow.
2. (In Gemetry,) An are or portion of a circle.
3. Sagittarius, the ninth sign of the Zodiac. E. चप् to cast, (arrows,) affix अण्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चापः [cāpḥ], [चपस्य वंशभेदस्य विकारः अण् Tv.]

A bow; ताते चापद्वितीये वहति रणधुरां को भयस्यावकाशः Ve.3.5; so चापपाणिः 'with a bow in hand'.

The rain-bow.

(In geom.) An arc of a circle.

The sign of the zodiac calledSagittarius..

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाप mn. (fr. चपg. ताला-दि)a bow Mn. vii , 192 MBh. etc.

चाप mn. (in geom. ) an arc Su1ryas. ii f. , vi , xi

चाप mn. Sagittarius VarBr2S.

चाप mn. a rainbow(See. इन्द्रशक्र-) BhP. i , 11 , 28

चाप mn. a kind of astron. instrument Gol. xi , 2 and 5

चाप mn. a particular constellation(= धनुस्) VarBr2. xii , 18

चाप m. N. of a family.

"https://sa.wiktionary.org/w/index.php?title=चाप&oldid=499548" इत्यस्माद् प्रतिप्राप्तम्