user

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : उपभोक्ता -पु. । उपयोक्ता -पु. । अयं कोऽपि जन:, कापि संस्था अथवा प्रक्रिया, किमपि उपकरणम्, कोऽपि विधि:, कापि संविद् अथवा संविधा भवेत्, य: अन्यै: कल्पितां सेवाम् उपभुङ्क्ते । Any person, organisation, process, device, program, protocol, or system which uses a service provided by others.

"https://sa.wiktionary.org/w/index.php?title=user&oldid=483512" इत्यस्माद् प्रतिप्राप्तम्