नवन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवन्¦ त्रि॰ ब॰ व॰। नृ--कनिन् बा॰ गुणः।

१ संख्याभेदे(नय) संख्यायां

२ तद्युक्ते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवन्¦ mfn. always plu. (-व) Nine.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवन् [navan], num. a. (always pl.). Nine; नवतिं नवाधिकाम् R.3.69; see comp. below. (At the begining of comp. नवन् drops its final न्). -Comp. -अङ्गः a kind of Āyurvedic mixture; विश्वामृताब्दभूनिम्बैः पञ्चमूलीसमन्वितैः । कृतः कषायो हन्त्याशु वातपित्तोद्भवं ज्वरम् Vaidyakam. -अशीतिः f. eighty-nine. -अर्चिस् m., -दीधितिः the planet Mars.-कपालः (नवकपालेषु संस्कृतः) a cake-offering prepared and presented on nine poteherds; Ait. Br.1.15; -कृत्वस् ind. nine times. -ग्रहाः m. (pl.) the nine planets. (the sun, the moon, 5 planets, राहु and केतु; see under ग्रह. -ग्व nine-fold, consisting of nine. -चण्डिका f. the nine चण्डिकाs (शैलपुत्री, ब्रह्मचारिणी, चन्द्रघण्टा, कूष्माण्डा, स्कन्द- माता, कात्यायनी, महागौरी, कालरात्रि, सिद्धिदा); Chaṇḍī Pāṭha.-चत्वारिंश a. forty-ninth. -चत्वारिंशत् f. forty-nine.-छिद्रम्, -द्वारम् the body (having nine apertures; see ख). नवद्वारे पुरे देही नैव कुर्वन् न कारयन् Bg.5.13. -त्रिंश a. thirty-ninth. -त्रिंशत् f. thirty-nine. -दश a. nineteenth.-दशन् (pl.) nineteen. -दुर्गा Durgā in her nine forms.i. e. (कुमारिका, त्रिमूर्ति, कल्याणी, रोहिणी, काली, चण्डिका, शांभवी, दुर्गा, भद्रा). -धातु m. Nine metals; हेमतारारनागाश्च ताम्ररङ्गे च तीक्ष्णकम् । कांस्यकं कान्तलोहं च धातवो नव कीर्तिताः ॥, -नवतिः f. ninety-nine. -निधि m. (pl.) the nine treasures of Kubera. i. e. महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ । मुकुन्दकुन्द- नीलाश्च खर्वश्च निधयो नव ॥ -पञ्चमम् an inauspicious combination of ग्रहs a particular type of राशिकूट; पाणिग्रहो यदि भवेन्नवपञ्चमर्क्षे सन्तानहानिमतुलां मुनयो वदन्ति Jyotistattvam.-पञ्चाश a. fifty-ninth. -पञ्चाशत् f. fifty-nine.

रत्नम् the nine precious jewels; i. e. मुक्तामाणिक्यवैढूर्यगोमेदा वज्र- विद्रुमौ । पद्मरागो मरकतं नीलश्चेति यथाक्रमम् ॥

'the nine gems' or poets at the court of king Vikramāditya: धन्वन्तरि- क्षपणकामरसिंहशङ्कुवेतालभट्टघटकर्परकालिदासाः । ख्यातो वराह- मिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य ॥ -रसाःm. (pl.) the nine sentiments in poetry; see under अष्टरस and रस also.

रात्रम् a period of nine days.

the first nine days of the month of Āśvina held sacred to Durgā. -विंश a. twenty-ninth. -विंशतिः f. twenty-nine. -विध a. nine-fold, of nine kinds or sorts. ˚अन्नानि n. (pl.) = सूप, शाक, मिष्टान्न, जेमन (ओदनादि), उपदंश (मूलकादि), वितर्दंश (pickles etc.), सन्धान (मद्यादि), रोचन (pickled raw fruit, Mar. कोशिंबीर), व्यञ्जन (flower boiled in buttermilk etc.). -व्यूहः an epithet of Viṣṇu.

शतम् one hundred and nine.

nine hundred.-शक्तिः m. N. of Viṣṇu or Śiva. -शक्तयः f. (pl.) nine शक्तिs i. e. प्रभा, माया, जया, सूक्ष्मा, त्रिशुद्धा, नन्दिनी, सुप्रभा, विजया, सिद्धिदा. -शायकः N. given to nine inferior tribes; they are: गोपो माली तथा तैली तन्त्री मोदकवारुजी । कुलालः कर्मकारश्च नापितो नवशायकाः ॥ Parāśara. -षष्टिः f. sixty-nine.-सप्ततिः seventy-nine. -सरः, -रम् a kind of ornament consisting of nine pearls.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवन् pl. ( nom. acc. रव; instr. नवभिस्abl. dat. भ्यस्loc. सु; Class , also नवभिस्, भ्यस्, सु; gen. नवानाम्Pa1n2. 6-1 , 177 etc. ) nine RV. etc. etc. [ cf. Zd. navan ; Gk. ? for ? fr ? fa Lat. , no7vem ; Goth. and Old HGerm. niun , OSax. and Angl.Sax. nigun , NHGerm. neun , Eng. nine.]

"https://sa.wiktionary.org/w/index.php?title=नवन्&oldid=500576" इत्यस्माद् प्रतिप्राप्तम्