धनुर्विद्या

विकिशब्दकोशः तः


संस्कृत[सम्पाद्यताम्]

शब्दसाधन[सम्पाद्यताम्]

धनुर्-विद्या

संज्ञा[सम्पाद्यताम्]

धनुर्विद्या


  1. धनुर्विद्या¦ स्त्री धनुषो विद्या।
    धनुरादीनां प्रयोगसंहार-ज्ञापके विद्याभेदे तदारम्भनक्षत्रादि दीपिकायामुक्तंयथा
    “अदितिगुरुयमार्कस्वातिचित्राग्निपित्र्यध्रुवह-रिवसुमूलाश्वीन्दुभाग्यान्त्यभेषु। विशनिशशिबुधाहे विष्णु-बोधे विपौषे सुसमयतिथियोगे चापविद्याप्रदानमिति”।
  2. "bow-science", archery Vet.
"https://sa.wiktionary.org/w/index.php?title=धनुर्विद्या&oldid=507300" इत्यस्माद् प्रतिप्राप्तम्