अकारणम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकारणम्, त्रि, (नास्ति कारणं यस्य सः । न + का- रणं ।) कारणशून्यं । निर्हेतु । अनिमित्तं । यथा, -- “कुतः पुनः शश्वदभद्रमीश्वरे, न चार्पितं कम्म यदप्यकारणम्” । इति श्रीभागवतं ॥ (कारणं विना । कारणा- भावः । यथा, -- “कारणसामान्ये द्रव्यकर्म्मणां कर्म्माकारणमुक्तम्” । इति वैशेषिकसूत्रम् ।)

"https://sa.wiktionary.org/w/index.php?title=अकारणम्&oldid=483709" इत्यस्माद् प्रतिप्राप्तम्