कठोर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कठोरः, त्रि, (कठति पारुष्यमाचरति । “कठिरकि- भ्यामोरन्” उणां १ । ६५ । इतिकठ + ओरन् ॥) कठिनः । इत्यमरः । ३ । १ । ७६ ॥ (यथा, भागवते ३ । १९ । १५ । “प्रवृद्धरोषः स कठोरसुष्टिना नदन् प्रहत्यान्तरधीयतासुरः” ॥ दारुणः । तथाहि भागवते । ५ । १३ । ३ । “कठोरदंशैर्मशकैरुपद्रुतः” ॥ अतिविस्तृतः । तत्रैव ६ । १२ । २ । “युगान्ताग्निकठोरजिह्वं” ॥ पूर्णः । तथाहि । “स तप्तकार्त्तस्वरभास्वराम्बरः कठोरताराधिपलाच्छनच्छविः” । इति माघः । १ । २० ॥ “कठोरताराधिपस्य पूर्णेन्दोः” इति तट्टीकायां मल्लिनाथः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कठोर वि।

कठिनम्

समानार्थक:खक्खट,कठिन,क्रूर,कठोर,निष्ठुर,दृढ,जरठ,मूर्तिमत्,मूर्त,घन,जठर,कर्कश

3।1।76।1।4

खक्खटं कठिनं क्रूरं कठोरं निष्ठुरं दृढम्. जरठं मूर्तिमन्मूर्तं प्रवृद्धं प्रौढमेधितम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कठोर¦ त्रि॰ कठ + ओरन्।

१ कठिने,

२ पूर्णे, च शब्दचि॰।
“कठोरतारापतिलाञ्छनच्छविरिति” माघः।
“परामृशत्कठिनकठोरकामिनीत्यादि” माघः
“सूक्ष्मार्थग्राहके च।
“कलाकलापानोचनकठोरमतिभिः” काद॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कठोर¦ mfn. (-रः-रा-रं)
1. Hard, solid.
2. Severe, cruel.
3. Full, com- plete, full-grown.
4. Full, (as the moon.) E. कठ् to be distressed, &c. आरन् Unadi affix; also कठोल।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कठोर [kaṭhōra], a.

Hard (fig. also); solid, stiff, कठोरा- स्थिग्रन्थि Māl.5.34.

Cruel, hard-hearted, ruthless; अयि कठोर यशः किल ते प्रियम् U.3.27; so ˚हृदय, ˚चित्त.

Sharp, piercing; ˚अङ्कुश Śānti.1.22.

Full, developed, complete, fullgrown, of mature age; कठोरगर्भां जानकीं विमुच्य U.1,1.49,6.25; Māl.6.19; so कठोरतारा- धिपलाञ्छनच्छविः Śi.1.2; so अ˚ new, young; Māl.1.2.

(Fig.) Matured, refined; कलाकलापालोचनकठोरमतिभिः K.7; ˚रीभूतः दिवसः U.2 it is noon-time. -Comp. -गर्भa. far advanced in pregnancy; आतङ्कस्फुरितकठोरगर्भगुर्वीम् U.1.49. -गिरिमाहात्म्यम् a portion of the Brahmāṇḍa Purāṇa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कठोर mf( आ)n. ( Un2. i , 65 ) hard , solid , stiff , offering resistance BhP. Prab. etc.

कठोर mf( आ)n. sharp , piercing BhP. Pan5cat. etc.

कठोर mf( आ)n. hard , severe , cruel , hard-hearted Pan5cat. Sa1h.

कठोर mf( आ)n. full , complete , full-grown (as the moon) Comm. on Un2. Comm. on S3is3.

कठोर mf( आ)n. luxuriant , rank Mr2icch.

"https://sa.wiktionary.org/w/index.php?title=कठोर&oldid=494501" इत्यस्माद् प्रतिप्राप्तम्