retrieval

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : आहरणम् । दत्तनिधित: सूच्यांशं अन्विष्य, तस्य संयोजने, प्रदर्शने च अन्तर्भूता: क्रिया: । All the procedures involved in finding, organizing and displaying information from a database

"https://sa.wiktionary.org/w/index.php?title=retrieval&oldid=483386" इत्यस्माद् प्रतिप्राप्तम्