अक्लेश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्लेशम्, क्ली, (न क्लेश इति नञ् समासः ।) क्लेशा- भावः । यथा, -- “यात्रामात्रप्रसिद्ध्यर्थं खैः कर्म्मभिरगर्हितैः । अक्लेशेन शरोरस्य कुर्व्वीत धनसञ्चयं” ॥ इति मानवे ४ अध्याये ३ श्लोकः ॥ क्लेशाभाववति त्रि ॥

अक्लेशः, त्रि, (नास्ति क्लेशो यस्य इति बहुब्रीहिः ।) क्लेशशून्यः । अनायासः । अकष्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्लेश¦ पु॰ अभावार्थे न॰ त॰। क्लेशाभावे। न॰ ब॰। क्लेशशून्ये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्लेश¦ m. (-शः) Absence of weariness or vexation. E. अ neg. क्लेश distress.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्लेश [aklēśa], a. Without trouble, easy. -शम् n. Want of trouble.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्लेश/ अ-क्लेश m. freedom from trouble Mn.

"https://sa.wiktionary.org/w/index.php?title=अक्लेश&oldid=483814" इत्यस्माद् प्रतिप्राप्तम्