refresh

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : पुनरादानम् । नवीकरणम् । पुन: सम्पादनम् । साम्प्रतिकतमं दत्तांशं लब्ध्वा, तस्य पटले पुन: प्रदर्शनम् अथवा तस्य सञ्चिकायां पुन: आरोपणं । To redisplay data on screen or repopulate a file to ensure that the most recent data is available

"https://sa.wiktionary.org/w/index.php?title=refresh&oldid=483374" इत्यस्माद् प्रतिप्राप्तम्