अतिच्छत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिच्छत्रः, पुं, (छाद्यते आच्छाद्यतेऽनेन छद् + णिच् + करणे ष्ट्रन् । अतिक्रान्तश्छत्रम् इति व्युत्पत्त्या छत्रातिक्रमकारी ।) भूततृणं । इति राजनिर्घण्टः ॥ जलतृणविशेषः । अरुणवर्णकुल्या- खाडा इति ख्यातः । इति रत्नमाला ॥ छत्रा । काटछाति । भु~इछाति । पोयालछाति इति ख्याता । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिच्छत्र पुं।

जलजतृणविशेषः

समानार्थक:छत्रा,अतिच्छत्र,पालघ्न

2।4।167।1।2

छत्रातिच्छत्रपालघ्नौ मालातृणकभूस्तृणे। शष्पं बालतृणम्घासो यवसं तृणमर्जुनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिच्छत्र¦ पु॰ अतिक्रान्तश्छत्रम् तुल्याकारेण अत्या॰ स॰। (छातिया) इति प्रसिद्धे स्थलतृणविशेषे, (तालमाखना)इति प्रसिद्धे जलतृणभेदे च। स्वार्थे कन्। अति-च्छत्रकोऽप्यत्रार्थे, छत्राकारपत्रपुष्पवति (सूल्फा) इतिप्रसिद्धे शाकभेदे तु स्त्री। क्षीरस्वामिमते छत्रा इत्येवनाम। छत्रातिक्रमकारिणि त्रि॰। अतिक्रमेऽव्ययी॰। छत्रातिक्रमे अव्य॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिच्छत्र¦ m. (-त्रः) A mushroom. f. (-त्रा)
1. Anise, (Anethum pimpinella.)
2. Barleria longifolia. E. अति, and च्छत्र an umbrella.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिच्छत्रः [aticchatrḥ] ग्रा [grā] च्छत्रका [cchatrakā], ग्रा च्छत्रका [अतिक्रान्तः छत्रं तुल्याकारेण] A mushroom, anise, principally Anesum or Anethum Sowa (Mar. शोपा) N. of another plant, Barleria Longifolia. (˚त्रः is said by Amara to be जलतृणभेदः) (Mar. शेतगवत); and ˚त्रा = शतपुष्पा (Mar. शोप).

"https://sa.wiktionary.org/w/index.php?title=अतिच्छत्र&oldid=484812" इत्यस्माद् प्रतिप्राप्तम्