अंशुकम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुकम्, क्ली, (अंशून् कायति । कै शब्दे । आतैति कः । यद्वा अंशुभिः काशते । काश दीप्तौ । अन्येष्वपीति डः ।) वस्त्रमात्रं ॥ सूक्ष्मवस्त्रं ॥ उत्त- रीयवस्त्रं ॥ इति मेदिनी ॥ शुक्लवस्त्रं ॥ इत्यमर- टीकायां रमानाथः ॥ (अधोवस्त्रं ।) अत्रं । तेजपात इति भाषा । इति राजनिर्घण्टः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुकम् [aṃśukam], [अंशवः सूत्राणि बिषयो यस्य; अंशु ऋश्यादि˚ क]

A cloth, garment in general; सितांशुका मङ्गलमात्रभूषणा V.3.12; यत्रांशुकाक्षेपविलज्जितानां Ku.1.14; चीनांशुकमिव केतोः Ś.1.33; स्तन˚ a breast-cloth.

A fine or white cloth; धुन्वन् कल्पद्रुमकिसलयान्यंशुकानीव वातैः Me.64; usually silken or muslin.

An upper garment; a mantle.

An under garment; कररुद्धनीविगलदंशुकाः स्त्रियः Śi.13.31.

A leaf.

Mild or gentle blaze of light (नातिदीप्ति) (कः also; स्वार्थे कन्.)

The string of a churning stick. cf अंशुकं नेत्रवस्त्रयोः । cf. also अंशुकं सूक्ष्मवस्त्रे स्यात् परिधानोत्तरीययोः । किरणानां समूहे च मुखवस्त्रे तदिष्यते ॥ Nm.

"https://sa.wiktionary.org/w/index.php?title=अंशुकम्&oldid=193657" इत्यस्माद् प्रतिप्राप्तम्