मुख्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुख्यः, पुं, प्रथमः कल्पः । इत्यमरः । २ । ७ । ४० ॥ यागादिषु शास्त्रोक्तः प्रथमः कल्पो मुख्यः स्यात् । यथा, ब्रीहिभिर्यजेतेत्यादिना उत्कृष्ट- त्वात् मुखमिव मुख्यः विकारसंघेत्यादिना इवार्थे यः । इति तट्टीकायां भरतः ॥

मुख्यः, त्रि, श्रेष्ठः । इत्यमरः । ३ । १ । ५७ ॥ (तथास्य पर्य्यायः । “प्रधानमुत्तमं रम्यं श्रेष्ठं मुख्यमनुत्तमम् । वरं वरेण्यं प्रमुखं परार्द्धं प्रवरन्तथा ॥” इति वैद्यकरत्नमालायाम् ॥ यथा, भागवते । ४ । २५ । ४९ । “मुख्यानामपुरस्ताद्द्वास्तयापणबहूदनौ ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुख्य पुं।

आद्यविधिः

समानार्थक:मुख्य

2।7।40।1।1

मुख्यः स्यात्प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः। संस्कारपूर्वं ग्रहणं स्यादुपाकरणं श्रुतेः॥

पदार्थ-विभागः : , अपौरुषेयः

मुख्य वि।

श्रेष्ठम्

समानार्थक:प्रधान,प्रमुख,प्रवेक,अनुत्तम,उत्तम,मुख्य,वर्य,वरेण्य,प्रवर्ह,अनवरार्ध्य,परार्ध्य,अग्र,प्राग्रहर,प्राग्र्य,अग्र्य,अग्रीय,अग्रिय

3।1।57।2।1

क्लीबे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः। मुख्यवर्यवरेण्याश्च प्रवर्होऽनवरार्ध्यवत्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुख्य¦ त्रि॰ मुखे आदौ भवः यत्।

१ प्रथमकल्पे अमरः

२ श्रेष्ठे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुख्य¦ mfn. (-ख्यः-ख्या-ख्यं)
1. Chief, primary, principal.
2. Relating to the face or mouth. n. (-ख्यं)
1. A principal or essential rite or ordi- nance.
2. Reading or teaching the Ve4das.
3. The month when reckoned from new moon to new moon. m. (-ख्यः) A leader. E. मुख chief, य aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुख्य [mukhya], a. [मुखे आदौ भवः यत्]

Relating to the mouth or the face; अथ ह य एवायं मुख्यः प्राणः Ch. Up.1.2.7; Ms.5.141.

Chief, principal, foremost, first, preeminent, prominent; चन्दनस्य च मुख्यस्य पादपैरुपशोभितम् Mb.12.169.8; द्विजातिमुख्यः, वारमुख्या, योधमुख्याः &c.

Foremost, recited first; मुख्येन वा नियम्येत MS.1.5.6 (where explaining मुख्य, शबर writes मुख्यत्वं नाम रथन्तरस्य प्रथमाधीतत्वम्). -ख्यः A leader, guide.

ख्यम् A principal rite or ordinance.

Reading or teaching the Vedas.

The month reckoned from new moon to new moon.

The category called अपूर्व (in पूर्व-मीमांसा); मुख्यभेदे यथाधिकारं भावः स्यात् MS.7.1.1 (where शबर explains मुख्य by अपूर्व). -Comp. -अर्थः the primary or original (as opp. गौण) meaning of a word. -उपायाः the four chief stratagems (साम, दान, भेद and दण्ड). -क्रमः the order of the principal act; मुख्यक्रमेण वाङ्गानां तदर्थत्वात् MS.5.1.14. -चान्द्रः the chief lunar month. -नृपः, नृपतिः a sovereign monarch, paramount sovereign.-मन्त्रिन् m. the prime minister.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुख्य mf( आ)n. being in or coming from or belonging to the mouth or face AV. etc.

मुख्य mf( आ)n. being at the head or at the beginning , first , principal , chief , eminent( ifc. = the first or best or chief among , rarely = मुखor आदिSee. ) TS. etc.

मुख्य m. a leader , guide Ka1m.

मुख्य m. N. of a tutelary deity (presiding over one of the 81 or 63 divisions or पदs of an astrological house) VarBr2S. Hcat.

मुख्य m. pl. a class of gods under मनुसावर्णिPur.

मुख्य n. an essential rite W.

मुख्य n. reading or teaching the वेदs ib.

मुख्य n. the month reckoned from new moon to new moon ib.

मुख्य n. moustache Gal.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुख्य पु.
सत्र में प्रधान, गृहपति, शां.श्रौ.सू. 13.14.4।

"https://sa.wiktionary.org/w/index.php?title=मुख्य&oldid=503547" इत्यस्माद् प्रतिप्राप्तम्