कुटिल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटिलम्, त्रि, (कुट् वक्रीभावे + बाहुलकात् इलच् ।) अनृजु । वा~का इति भाषा । तत्पर्य्यायः । अरालम् २ वृजिनम् ३ जिह्मम् ४ ऊर्म्मिमत् ५ कुञ्चितम् ६ नतम् ७ आविद्धम् ८ भुग्नम् ९ वेल्लितम् १० वक्रम् ११ । इत्यमरः । ३ । १ । ७१ ॥ मङ्गुरम् १२ । इति हेमचन्द्रः ॥ वेङ्कु १३ विनतम् १४ उन्दुरम् १५ । इति शब्दरत्नावली ॥ (यथा, विष्णुपुराणे १ । ९ । २३ । “ज्वलज्जटाकलापस्य भृकुटीकुटिलं मुखम् । निरीक्ष्य कस्त्रिभुवने मम यो न गतो भयम्” ॥) तगरपुष्पे क्ली । इति राजनिर्घण्टः ॥ (अस्य पर्य्याया यथा, -- “कालानुशारिवा वक्रं तगरं कुटिलं शठम् । महोरगं नतं जिह्मं दीनं तगरपादिकम्” ॥ इति वैद्यकरत्नमालायाम् ॥ क्ली, छन्दोभेदः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटिल वि।

वक्रम्

समानार्थक:अराल,वृजिन,जिह्म,ऊर्मिमत्,कुञ्चित,नत,आविद्ध,कुटिल,भुग्न,वेल्लित,वक्र,रुग्ण,भुग्न

3।1।71।2।2

अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम्. आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटिल¦ त्रि॰ कुट--इलच्।

१ वक्रे अमरः
“भ्रुकुटीकुटिला-त्तस्याः” देवीमा॰।

२ तगरपुष्पे न॰ राजनि॰
“युगदि-ग्भिः कुटिलमिति मतं स्मौ न्यौ गौ” वृ॰ र॰ टी॰ उक्ते

३ छन्दोभेदे न॰

४ नदीभेदे (वां का)

५ सरस्वत्यां स्त्री मेदि॰

६ स्पृछानाम गन्धद्रव्ये स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटिल¦ mfn. (-लः-ला-लं)
1. Crooked, bent.
2. Dishonest, fraudulent. n. (-लं) Tin. f. (-ला) The name of a river, the Kutila river, according to some, a name of the SARASWATI. E. कुट् to be crooked, किलच् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटिल [kuṭila], a. [कुट्-इलच्]

Crooked, Pt.1.65; bent, curved, curled; भेदाद् भ्रुवोः कुटिलयोः Ś.5.23; R.6.82; 19.17;

Tortuous, winding; क्रोशं कुटिला नदी Sk.

(fig.) Insincere, fraudulent, dishonest; अ˚ Pt.1.126.

ला N. of Sarasvatī.

A kind of perfume.

लम् N. of a plant (Mar. तगर).

Tin. -Comp. -आशय a. evil-minded; malevolent; संध्यावत्क्षणरागिण्यो नदीवत्कुटिलाशयाः Ks.37.143. -पक्ष्मन् a having curved eye-lashes.-मति, -बुद्धि a. evil-minded, malevolent; कुटिलमतिः स एष येन क्रोधाग्नौ प्रसभमदाहि नन्दवंशः Mu.1.7. -स्वभावa. crooked by nature, dishonest, malevolent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटिल mf( आ)n. bent , crooked , curved , round , running in curved lines , crisped , curled Ka1tyS3r. MBh. etc.

कुटिल mf( आ)n. dishonest , fraudulent Pan5cat. Vet. etc.

कुटिल m. a he-goat with particular marks VarBr2S.

कुटिल m. of a river( v.l. for कुटिका) R.

कुटिल m. of the river सरस्वतीL.

कुटिल fn. N. of a metre (containing four lines of fourteen syllables each)

कुटिल n. N. of a plant(= तगर, कुञ्चित, वक्र) L.

कुटिल n. a kind of perfume L.

कुटिल n. tin W.

कुटिल See. col. 2.

"https://sa.wiktionary.org/w/index.php?title=कुटिल&oldid=496449" इत्यस्माद् प्रतिप्राप्तम्