दस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दस, इ क भासि । इति कविकल्पद्रुमः ॥ (चुरां- परं-अकं-सेट् ।) इ क, दंसयति दंसति । भासि दीप्तौ । इति दुर्गादासः ॥

दस, इ ङ क दृशौ । दंशे । इति कविकल्पद्रुमः ॥ (चुरां-आत्मं-सकं-सेट् ।) दृशिरिति पश्यतेरौ- णादिककिप्रत्यये रूपम् । इ ङ क, दंसयते फलं शिशुः पश्यति दशति वेत्यर्थः । भट्टमल्लमते दंश इह सन्नाहः । इति दुर्गादासः ॥

दस, य उ इर् उत्क्षेपे । इति कविकल्पद्रुमः ॥ (दिवां-परं-सकं-सेट् । उदित्त्वात् क्त्वावेट् ।) य, दस्यति धूलिं वायुः । उ, दसित्वा दस्त्वा । इर्, अदसत् अदासीत् । अस्मात् पुषादित्वात् नित्यं ङ इत्यन्ये । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दस¦ उत्क्षेपे उपक्षपे च अपक्षये अक॰ दि॰ पर॰ सक॰ सेट्। दस्यति। इरित् अदसत् अदासीत्--अदसीत्। उदित्। दसित्वा दस्त्वा।
“तेषां दिशोऽदस्यन्” तै॰ स॰

१ ।

६ ।

११ ।


“त्वां त्सारी दसमानो भगमीट्टे तक्ववीये” ऋ॰

१ ।

१३



५ । आर्षस्तङ् गणव्यत्ययश्च
“मा ते प्राण उप-दसन्” अथ॰

५ ।

३० ।

१५
“अब्रह्मताविदसाम” यजु॰

१० ।

२२

दस¦ दर्शने दंशने च चु॰ आ॰ सक॰ सेट् इदित्। दंस-यते अददंसत दंसशब्दे दृश्यम्।

दस¦ पु॰ दस उपलपे वेदे भावे अच्। उपक्षेपे
“मनुं चक्रु-रुपरं दसाय” ऋ॰

६ ।

२१ ।

२१ । दसाय शत्रूणामुपक्षेपाय” भा॰ लोके तु घञ् दास इत्येव तत्रार्थे उत्क्षेपे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दस (इर्, उ) इरदसु¦ r. 4th cl. (दस्यति)
1. To lose.
2. To throw or direct, to throw up or toss. r. 10th cl. (दसयते) To see. (इ) दसि r. 1st and 10 cls. (दंसति, दंसयति)
1. To bite or string.
2. To see.
3. To shine. दिवा० उत्क्षेपे, उपक्षये अपक्षये च अक० प० सक० सेट् | दर्शने दंशने च चु० आ० सक० सेट् इदित् | पक्षे भ्वा० प० |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दस m. a demon , vi , 21 , 11 .

"https://sa.wiktionary.org/w/index.php?title=दस&oldid=500181" इत्यस्माद् प्रतिप्राप्तम्