प्रयोग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयोगः, पुं, (प्र + युज् + भावकर्म्मादौ यथायथं घञ् ।) कार्म्मणम् । वशीकरणम् । प्रयुक्तिः । (यथा, रघुः । २ । ४२ । “प्रत्यब्रवीच्चैनमिषुप्रयोगे तत्पूर्ब्बभङ्गे वितथप्रयत्नः ॥”) निदर्शनम् । इति मेदिनी । गे, ४४ ॥ (यथा, पञ्चदश्याम् । ६ । ४३ । “स्वयमात्मेति पर्य्यायस्तेन लोके तयोः सह । प्रयोगो नास्त्यतः स्वत्वमात्मत्वञ्चान्यवारकम् ॥”) घोटकः । इति शब्दमाला ॥ (सामाद्युपा- यानुष्ठानम् । यथा, माघे । ११ । ६ । “क्षणशयितविबुद्धाः कल्पयन्तः प्रयोगा- नुदधिमहति राज्ये काव्यवद्दुर्विगाहे ॥” अभिनयः । यथा, रघुः । १९ । ३६ । “स प्रयोगनिपुणः प्रयोक्तृभिः सञ्जषर्ष सह मित्रसन्निधौ ॥” वृद्ध्यै ऋणदानम् । स तु धनप्राप्त्युपायेषु अन्य- तमः । यथा, मनुः । १० । ११५ । “सप्त वित्तागमा धर्म्म्या दायो लाभः क्रयो जयः । प्रयोगः कर्म्मयोगश्च सत्प्रतिग्रह एव च ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयोग¦ पु॰ प्र + युज--भावकर्मकरणेषु यथायथं घञ् कुत्वम्।

१ अनुष्ठाने

२ शब्दादीनामुच्चारणभेदे

३ वशीकरणाद्युषायेकामेणे कर्मणि।

४ घोटके च मेदि॰। प्रयोगैर्निर्वृत्तःठञ्। अनुशति॰ द्विपदवृद्धिः। प्रायौगिक प्रयोगसाध्येत्रि॰ स्त्रियां ङीप्। तत्र वाक्योच्चारणं च अनुमाना-ङ्गपञ्चावयववाक्योच्चारणं यथा
“अत्रायं प्रयोगः प्रर्वतोवह्निमान् धूमादित्यादि” यथायोगं समभिव्याहृतत्वेनो-च्चारणं प्रयोग इति शाब्दिकाः। यज्ञादिक्रियाकलापेति-कर्त्तव्यताबोधकानां समुच्चयप्रतिपादके पद्धत्यपरपर्य्यायेग्रन्धे इति याज्ञिकाः। भूतप्रेताद्युच्चाटनादिसाधनेमन्त्रोच्चारणभेदे तान्त्रिकाः।

५ शस्त्रादिमोचने यो-द्धारः।

६ नायकयोर्मेलने क्रियाभेदे इत्यालङ्कारिकाः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयोग¦ m. (-गः)
1. Occasion, cause, motive, object.
2. Consequence, result.
3. Affair, matter.
4. Appointing, appointment.
5. Appli- cation, use, employment.
6. Ceremonial form, course of preceding. [Page493-b+ 60]
7. Usage, practice, as in भूरिप्रयोग।
8. Hurling, throwing, sending.
9. Delivery, recitation.
10. Exhibition of a dance, dancing.
11. Prac- tice, performance, (opposed to theory.)
12. Beginning, commence- ment.
13. Consequence, result.
14. Application of magic, magical rites.
15. Subduing, fascinating.
16. Device, contrivance.
17. Example, comparision.
18. Act, action.
19. Dramatic action or performance.
20. Principal, loan bearing interest.
21. Lending money at interest.
22. Profits of usury or trade.
23. A horse.
24. Text, authority. E. प्र before, युज् to join, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयोगः [prayōgḥ], 1 Use, application, employment; as in शब्दप्रयोगः, अयं शब्दो भूरिप्रयोगः- अल्पप्रयोगः 'this word is generally or rarely used'.

A usual form, general usage.

Hurling, throwing, discharging, (opp. संहारः); प्रयोगसंहारविभक्तमन्त्रम् R.5.57.

Exhibition, performance, representation (dramatic), acting; देव प्रयोगप्रधानं हि नाट्यशास्त्रम् M.1; नाटिका न प्रयोगतो दृष्टा Ratn.1 'not seen acted on the stage'; आ परितोषाद्विदुषां न साधु मन्ये प्रयोग- विज्ञानम् Ś.1.2.

Practice, experimental portion (of a subject); (opp. शास्त्र 'theory'); तदत्रभवानिमं मां च शास्त्रे प्रयोगे च विमृशतु M.1.

Course of procedure, ceremonial form.

An act, action.

Recitation, delivery.

Beginning, commencement.

A plan, contrivance, device, scheme.

A means, instrument; नयप्रयोगाविव गां जिगीषोः Ki.17.38.

Consequence, result.

Combination, connection.

Addition.

(In gram.) A usual form.

Offering, presenting.

(a) Principal, loan bearing interest. (b) Lending money on usury; प्रतिबन्धः प्रयोगो व्यवहारो$वस्तारः ...... कोशक्षयः Kau. A.2.7.26; also कोशद्रव्याणां वृद्धिप्रयोगः

Appointment.

A sacred text or authority. A text which brings together the various धर्मs of a विकृति. A प्रयोगवचन, however, does this only when धर्मs are made available by the चोदक which, therfore, is said to be the stronger of the two. चोदको हि प्रयोग- वचनाद् बलवत्तरः । ŚB. on MS.5.1.8.

A cause; motive.

An example.

Application of magic, magical rites.

A horse. -Comp. -अतिशयः One of the five kinds of प्रस्तावना or prologue, in which a part of performance is superseded by another in such a manner that a character is suddenly brought on the stage; i. e. where the Sūtradhāra goes out hinting the entrance of a character and thus performs a part superseding that which he has apparently intended for his own, viz. dancing; the S. D. thus defines it: यदि प्रयोग एकस्मिन् प्रयोगो$न्यः प्रयुज्यते । तेन पात्रप्रवेशश्चेत् प्रयोगातिशयस्तदा ॥ 29. -अर्थः (= प्रत्युत्क्रमः q. v.).-ग्रहणम् acquirement of practice. -चतुर, -निपुण a.

skilled in practice; M.3; चतुःषष्टिकलागमप्रयोगचतुरः Dk.2. 5.

practically experienced. -वीर्यम् (with Buddhists) energy in practice. -शास्त्रम् the कल्पसूत्र, which lays down the प्रयोग of various sacrificial acts; प्रयोगशास्त्रमिति चेत् MS.1.3.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयोग/ प्रयो-ग mfn. ( Padap. प्र-योग)(for 2. See. under. प्र-युज्)coming to a meal RV. x , 7 , 5 ( Sa1y. = प्र-योक्तव्य)

प्रयोग/ प्रयो-ग m. N. of a ऋषिTS.

प्रयोग/ प्रयो-ग m. (with भार्गव)author of RV. viii , 91 Anukr.

प्रयोग m. (for 1. See. under 2. प्रयस्, col. 1) joining together , connection Var.

प्रयोग m. position , addition (of a word) Vpra1t. Pa1n2. ( loc. often = in the case of Ka1s3. on Pa1n2. 1-4 , 25 ; 26 etc. )

प्रयोग m. hurling , casting (of missiles) MBh. R. etc.

प्रयोग m. offering , presenting Hariv.

प्रयोग m. undertaking , beginning , commencement S3Br. S3rS.

प्रयोग m. a design , contrivance , device , plan Ma1lav. Ra1jat.

प्रयोग m. application , employment ( esp. of drugs or magic ; See. IW. 402 , 1 ) , use Gr2S3rS. MBh. etc. ( एन, आत्and ग-तस्ifc. = by means of)

प्रयोग m. practice , experiment ( opp. to , " theory ") Ma1lav.

प्रयोग m. a means (only ऐस्, by use of means) MBh. Sus3r.

प्रयोग m. (in gram.) an applicable or usual form Siddh. Vop.

प्रयोग m. exhibition (of a dance) , representation (of a drama) Mr2icch. Ka1lid. ( ग-तो-दृश्, to see actually represented See. on the stage Ratna7v. )

प्रयोग m. a piece to be represented Ka1lid. Prab.

प्रयोग m. utterance , pronunciation , recitation , delivery S3rS. RPra1t. Pa1n2. Sch.

प्रयोग m. a formula to be recited , sacred text S3iksh.

प्रयोग m. lending at interest or on usury , investment Mn. MBh.

प्रयोग m. principal , loan bearing interest Gaut.

प्रयोग m. an example L.

प्रयोग m. cause , motive , affair , object W.

प्रयोग m. consequence , result ib.

प्रयोग m. ceremonial form , course of proceeding ib.

प्रयोग m. a horse(See. प्र-याग) L.

"https://sa.wiktionary.org/w/index.php?title=प्रयोग&oldid=502494" इत्यस्माद् प्रतिप्राप्तम्