अकुल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुल¦ त्रि॰ अप्रशस्तं कुलमस्य न॰ ब॰। अप्रशस्तकुले
“कुलान्यकुलतां यातीति” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुल¦ mfn. (-लः-ला-लं) Low, mean, of low family. E. अ neg. कुल family.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुल [akula], a. [अप्रशस्तं कुलं यस्य] Low, mean, of a low family. -लः -लम् N. of Śiva; अकुलं शिव इत्युक्तः कुलं शक्तिः प्रकीर्तिता -ला N. of Pārvatī.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुल/ अ-कुल mfn. not of good family , low

अकुल/ अ-कुल m. N. of शिवL.

"https://sa.wiktionary.org/w/index.php?title=अकुल&oldid=483742" इत्यस्माद् प्रतिप्राप्तम्