त्रिषष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिषष्टि¦ स्त्री बहुत्वेऽपि एकव॰ त्र्यधिका षष्टिः शा॰ त॰।

१ त्र्य-धिकषष्टिसंख्यायां

२ तत्संख्येये च।
“चतुःषष्टिस्त्रिषष्टिर्वावर्णाः सम्भवतो मताः” शिक्षा। पक्षे त्रय आदेशे त्रयः षष्टि-रप्यत्र। त्रयश्च षष्टिश्च इति विग्रहेऽपि तदर्थे।
“संख्याः” पा॰ त॰ पक्षे पूर्वपदप्रकृतिस्वर इति भेदः। इयांस्तुभेदः त्रय आदेशे अन्तोदात्तः। तिषष्ट्या युतंशतादिड। त्रिषष्ट त्रिषष्टियुतशतादौ त्रि॰। ततः पूरणे तमप्। [Page3388-a+ 38] त्रिषष्टितम त्रयःषष्टितम तत्संख्यापूरणे त्रि॰। स्त्रियांङीप्। पूरणे डट्। त्रिषष्ट त्रयःषष्ट तिषष्टि पूरणेत्रि॰। स्त्रियां ङीप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिषष्टि/ त्रि--षष्टि f. 63 Pa1n2. 6

"https://sa.wiktionary.org/w/index.php?title=त्रिषष्टि&oldid=412710" इत्यस्माद् प्रतिप्राप्तम्