प्रवेश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवेशः, पुं, (प्र + विश् + “हलश्च ।” ३ । ३ । १२१ । इति भावे घञ् ।) अन्तर्विगाहनम् । इति हेमचन्द्रः । ६ । १०६ ॥ (यथा, काम- न्दकीये नीतिसारे । ७ । ३९ । “निर्गमे च प्रवेशे च राजमार्गं समन्ततः । प्रोत्सारितजनं गच्छेत् सम्यगाविष्कृतो- न्नतिः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवेश¦ पु॰ प्र + विश--घञ्। अन्तर्गमने हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवेश¦ m. (-शः)
1. Intentness on an object, engaging closely in a pursuit or purpose.
2. Entrance, penetration.
3. A door.
4. Entrance on the stage.
5. Income, revenue. E. प्र before, विश् to enter, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवेशः [pravēśḥ], 1 Entrance, penetration; पुरप्रवेशाभिमुखो बभूव R.7.1; Ku.3.6.

Ingress, access, approach.

Entrance on the stage; तेन पात्रप्रवेशश्चेत् S. D.6.

The entrance or door (of a house &c.).

Income, revenue.

Close application (to a pursuit), intentness of purpose.

The entrance of the sun into a sign of the zodiac.

Coming on, setting in (of night).

The syringe of a clyster-pipe.

Employment, use. (Proverb चञ्चुप्रवेशो मुसलप्रवेशः; cf. 'the thin end of the wedge').

Manner, method.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवेश/ प्र-वेश m. ( ifc. f( आ). )entering , entrance , penetration or intrusion into( loc. gen. with or without अन्तर्, or comp. ) MBh. Ka1v. etc. ( acc. with कृ, to make one's entrance , enter)

प्रवेश/ प्र-वेश m. entrance on the stage Hariv. Ma1lav.

प्रवेश/ प्र-वेश m. the entrance of the sun into a sign of the zodiac Var.

प्रवेश/ प्र-वेश m. coming or setting in (of night) L.

प्रवेश/ प्र-वेश m. the placing (e. g. of any deposit) in a person's house or hand Pan5cat.

प्रवेश/ प्र-वेश m. interfering with another's business , obtrusiveness Katha1s.

प्रवेश/ प्र-वेश m. the entering into i.e. being contained in( loc. ) Pa1n2. 2-1 , 72 Sch. Sa1h.

प्रवेश/ प्र-वेश m. employment , use , utilisation of( comp. ) Kull. Inscr.

प्रवेश/ प्र-वेश m. income , revenue , tax , toll(See. -भागिक)

प्रवेश/ प्र-वेश m. intentness on an object , engaging closely in a pursuit or purpose W.

प्रवेश/ प्र-वेश m. manner , method Lalit.

प्रवेश/ प्र-वेश m. a place of entrance , door MBh. Ka1v. etc.

प्रवेश/ प्र-वेश m. the syringe of an injection pipe Sus3r.

प्रवेश/ प्र-वेश etc. See. प्र-विश्.

"https://sa.wiktionary.org/w/index.php?title=प्रवेश&oldid=502665" इत्यस्माद् प्रतिप्राप्तम्