लशुन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लशुनम्, क्ली, (अश्यते भुज्यते इति । अश् + “अशेर्लश च ।” उणा० ३ । ५७ इति उनन् । लशादेशश्च धातोः ।) रसुनः । तत्पर्य्यायः । महौषधम् २ गृञ्जनः ३ अरिष्टः ४ महा- कन्दः ५ रसोनकः ६ । इत्यमरः ॥ रसोनः ७ म्लेच्छकन्दः ८ भूतघ्नः ९ उग्रगन्धः १० । अस्य गुणाः । अम्लरसेन ऊनत्वम् । गुरुत्वम् । उष्णत्वम् । कफवातनाशित्वम् । अशुचित्वम् । क्रिमिहृद्रोगशोफघ्नत्वम् । रसायनत्वञ्च । इति राजनिर्घण्टः ॥ * ॥ अपि च । “लशुनस्तु रसोनः स्यादुग्रगन्धो महौषधम् । अरिष्टो म्लेच्छकन्दश्च यवनेष्टो रसोनकः ॥ यदामृतं वैनतेयो जहार सुरसत्तमात् । तदा ततोऽपतद्विन्दुः सुरसोनोऽपतद्भुवि ॥ पञ्चभिश्च रसैर्युक्तो रसेनाम्लेन वर्ज्जितः । तस्माद्रसोन इत्युक्तो द्रव्याणां गुणवेदिभिः ॥ कटुकश्चापि मूलेषु तिक्तः पत्रेषु संस्थितः । नाले कषाय उद्दिष्टो नालाग्रे लवणः स्मृतः ॥ बीजे तु मधुरः प्रोक्तो रसस्तद्गुणवेदिभिः । रसोनो बृंहणो वृष्यो स्निग्धोष्णः पाचनः सरः ॥ रसे पाके च कटुकस्तीक्ष्णो मधुरको मतः । भग्नसन्धानकृत् कण्ठ्यो गुरुः पित्तास्रवृद्धिदः । बलवर्णकरो मेधाहितो नेत्र्यो रसायनः ॥ हृद्रोगजीर्णज्वरकुक्षिशूलं विबन्धगुल्मारुचिकासशोफान् । दुर्नामकुष्ठानलसादजन्तु- समीरणश्वासकफांश्च हन्ति ॥ मद्यं मांसं तथाम्लञ्च हितं लशुनसेविनाम् ॥ व्यायाममातपं रोषमतिनीरं पयो गुडम् । रसोनमश्नन् पुरुषस्त्यजेदेतन्निरन्तरम् ॥” इति भावप्रकाशः ॥ * ॥ अन्यच्च । “लशुनः क्षारमधुरः कण्ठ्यो वृष्यो गुरुः सरः । भग्नसन्धानकृद्बल्यो रक्तपित्तप्रदूषणः ॥” इति राजवल्लभः ॥ (तथाचास्य गुणादिविषयो यथा, -- “कट्वम्लवीर्य्यो लशुनो हितश्च स्निग्धो गुरुः स्वादुरसोऽथ बल्यः । वृद्धस्य मेधास्वरवर्णचक्षु- र्भग्नास्थिसन्धानकरः सुतीक्षणः ॥ हृद्रोगजीर्णज्वरकुक्षिशूल- प्रमेहहिक्कारुचिगुल्मशोफान् । दुर्नामकुष्ठानलमान्द्यजन्तु- समीरणं श्वासकफान्निहन्ति ॥” इति हारीते कल्पस्थाने तृतीयाध्याये ॥ “शीतवातहिमदग्धतनूनां स्तब्धभुग्नकुटिलव्यथितास्थ्नाम् । भेषजस्य पवनोपहतानां वक्ष्यते विधिरतो लशुनस्य ॥” “शीलयेल्लशुनं शीते वसन्तेऽपि कफोल्वणः । घनोदयेऽपि वातार्त्तः सदा वा ग्रीष्मलीलया ॥” इति वाग्भटे उत्तरस्थाने ३९ अध्यायः ॥ “क्रिमिकुष्ठकिलासघ्नो वातघ्नो गुल्मनाशनः । स्निग्धश्चोष्णश्च वृष्यश्च लशुनः कटुको गुरुः ॥” इति चरके सूत्रस्थाने २७ अध्यायः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लशुन नपुं।

लशुनम्

समानार्थक:महौषध,लशुन,गृञ्जन,अरिष्ट,महाकन्द,रसोनक

2।4।148।2।1

लतार्कदुद्रुमौ तत्र हरितेऽथ महौषधम्. लशुनं गृञ्जनारिष्टमहाकन्दरसोनकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लशु(शू)न¦ न॰ अश--उनन् ऊनन् वा धातोरादेर्लश्च। (रशुन)। रसोने भावप्र॰। तस्योत्पत्तिगुणादि भावप्र॰ उक्तं यथा
“लशुनन्तु रसोनः स्यादुग्रगन्धो मश्लौषधम्। अरिष्टो[Page4824-b+ 38] म्लेच्छकन्दः स्यात् पवनेष्टो रसोनकः। यदामृतं वैनतेयो। जहार सुरसद्मनः। तदा ततोऽपतद्विन्दु स रसो-नोऽपतद् भुवि। पञ्चभिश्च रसैर्युक्तोरसेनाम्लेन वर्जितःतस्माद्रसोन इत्युक्तो द्रव्याणां गुणवेदिभिः। कटुक-श्चापि मूलेषु तिक्तः पत्रेषु संस्थितः। नाले कषाय उद्दिष्टोनालाग्रे लवणः स्थितः। वीजे तु मधुरः प्रोक्तो रसस्तद्गुणवेदिभिः। रसोनो वृंहणो वृष्यः स्निग्धोष्णःपाचनः सरः। रसे पाके च कटुकस्तीक्ष्णो मधुरसोमतः। भग्नसन्धानकृत् कण्ठ्यो गुरुपित्तास्ववृद्धिदः। बलार्णकरो मेधाहितो नेत्र्यो रसायनः। हृद्रोग-जीर्णज्वरकुक्षिशूल विबन्धगुल्मारुचिकासशोफान्। दु-र्णामकुष्ठानलसादजन्तुसमीरणश्वासकफांश्च हन्ति। मद्यंभांसं तथाम्लञ्च हितं लशुनसेविनाम्”। दीर्घमध्यःशब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लशुन¦ n. (-नं) Garlic. E. अश् to eat, Una4di aff. उनन्, and लश substitu- ted for the root; also with the vowel of the aff, long, लशून n. (-नं).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लशुन n. or (rarely) m. ( Un2. iii , 57 ; sometimes written लसुनSee. रसुन)garlic Gaut. Mn. MBh. etc.

लशुन n. one of the 10 kinds of onion L.

"https://sa.wiktionary.org/w/index.php?title=लशुन&oldid=503982" इत्यस्माद् प्रतिप्राप्तम्