अङ्गहार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गहारः, पुं, (अङ्गानां हारः एकस्थानादन्यस्थाने चालनं षष्ठीतत्पुरुषः ।) अङ्गानां स्थानात् स्थानान्त- रनयनं । तत्पर्य्यायः । अङ्गविक्षेपः २ । इत्यमरः ॥ अङ्गहारिः ३ । इति तट्टीका ॥ स्थिरहस्तपर्य्य- स्तकादिको द्वात्रिंशत्प्रकारः । इति मधुः ॥ वृश्चिकभ्रमरादिद्वात्रिंशद्रूपः । इति रायः । अङ्गु- ल्यादिविन्यासस्त्रिं शद्रूपः । इति कौमुदी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गहार पुं।

नृत्यविशेषः

समानार्थक:अङ्गहार,अङ्गविक्षेप

1।7।16।1।1

अङ्गहारोऽङ्गविक्षेपो व्यञ्जकाभिनयौ समौ। निर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे त्रिष्वाङ्गिकसात्त्विके॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गहार¦ पु॰ अङ्गं ह्रियते चाल्यतेऽत्र हृ--आधारे घञ्

६ त॰। अङ्गुल्यादिविन्यासभेदेन नृत्ये। तच्चाङ्गविक्षेपशब्दे दर्शि-तम्। भावे घञ्

६ त॰। अङ्गस्य हरणमात्रे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गहार¦ m. (-रः) Gesture, gesticulation. E. अङ्ग, and हार taking, moving; also अङ्गहारि।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गहार/ अङ्ग--हार ([ Katha1s. ])([ L. ]) m. gesticulation.

"https://sa.wiktionary.org/w/index.php?title=अङ्गहार&oldid=195017" इत्यस्माद् प्रतिप्राप्तम्