अकृष्णकर्म्मा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृष्णकर्म्मा, [न्] त्रि, (न कृष्णं मलिनं कर्म्म यस्यस् सः । न + कृष्ण + कर्म्मन् ।) दुष्कर्म्मरहितः । निष्पापः । शुद्धाचारः । अकृष्णं निष्पापत्वात् शुक्लं कर्म्मास्य । इत्यमरटीकायां भरतः ॥

"https://sa.wiktionary.org/w/index.php?title=अकृष्णकर्म्मा&oldid=109801" इत्यस्माद् प्रतिप्राप्तम्