अकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर¦ mfn. (-रः-रा-री-रं)
1. Maimed, handless.
2. Privileged, exempt from tax or duty.
3. One who does not act. E. अ priv. and कर the hand, tax, duty. f. (-रा) Emblic myrobalan, (Phyllanthus emblica.) E. अ priv. and कृञ to injure, अन् affix.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर [akara], a. [न. ब.]

Handless, maimed.

Exempt from tax or duty.

[न. त.] Not doing or acting; not disposed to work, ceasing from work. -रा N. of a plant आमलकी, Emblic Myrobalan, Phyllanthus Emblica (Mar. आंवळा) (अकं दुःखं सेवनात् लोकानां राति गृह्णाति नाश- यतीति; रा-क Tv.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर/ अ-कर mfn. handless , maimed

अकर/ अ-कर mfn. exempt from tax or duty , privileged

अकर/ अ-कर mfn. not acting

"https://sa.wiktionary.org/w/index.php?title=अकर&oldid=483661" इत्यस्माद् प्रतिप्राप्तम्