virus

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : विषविधि: । कीटाणु: । अयं विधि: कीटाणु: इव स्वस्य प्रतिकृती: विधातुं शक्नोति तथा अन्यान् विधीन् प्रविश्य अपकरोति । A program that replicates itself, and in so doing resembles a biologigal virus, by attaching to other programs and carrying out uneanted and sometimes damaging operations.

"https://sa.wiktionary.org/w/index.php?title=virus&oldid=483523" इत्यस्माद् प्रतिप्राप्तम्