अक्त्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्त्र¦ न॰ अन्ज--बा॰ क्त्र। वर्म्मणि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्त्रम् [aktram], [अञ्ज्-बा˚ क्त्र] An armour (वर्मन्).

"https://sa.wiktionary.org/w/index.php?title=अक्त्र&oldid=483795" इत्यस्माद् प्रतिप्राप्तम्