कुकुर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुकुरः, पुं, (कु कुत्सितं कुरति शब्दायते । कुर् + अच् ।) कुक्कुरः । (कुं पृथिवीं कुरति स्वामित्वेन आदत्तवान् । कुर् + कः । यद्वा -- कुक्धातोः “मद्गुरादयश्च” । उणां १ । ४२ । इति साधुः ।) क्षत्रियविशेषः । इत्युणादिकोषः । स तु यदुवंशी- यान्धकराजपुत्रः । इति श्रोभागवतम् ॥ (यथा माघे १३ । १६ । “परिफुल्लगण्डफलकाः परस्परम् परिरेभिरे कुकुरकौरवस्त्रियः” ॥) ग्रन्थिपर्णीवृक्षः । इति त्रि काण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुकुर¦ पु॰ कुं पृथिवी॰ कुरति त्यजति स्वामित्वेन कुर--क। यदुवंशीयनृपभेदे तेषां ययातिशापात् राज्यं नास्तीतिपुराणकथा यदुशब्दे दृश्या।
“विधुरि ता धुरिताः” कुकु-रस्त्रिय” माघः।

२ दशार्हे देशभेदे पु॰ ब॰ व॰। कुक-उरच् किच्च।

३ कुक्कुरे हड्डचन्द्रः।

४ ग्रन्थिपर्ण्यो-षधौ त्रिका॰। कुकुरनृपश्चान्धकपुत्रभेदः।
“कुकुरःभजमानशुचिकम्बलबर्हिषास्तथान्धकस्य पुत्राः” इतिविष्णु पु॰
“कुकुरो भजमानश्च शुचिः कम्बलबर्हिषः।
“अन्धकात् काश्यदुहिता चतुरोलभतात्मजान् कुकुरंभजमानं च शमं कम्बलबहिषम्” हरिवं॰

३८ अ॰तदधिष्ठानदेशभेदश्च दशार्हः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुकुर¦ m. (-रः)
1. A dog.
2. A branch of the Yadu race: see कुक्कुर।
3. A plant and perfume: see ग्रन्थिपर्णी। m. plu. (-राः) A country: see दशार्ह। E. कुक् to take, उरच् Unadi affix; also कुक्कुर।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुकुरः [kukurḥ], 1 A dog (also कूकुरः)

N. of a fragrant tree and perfume.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुकुर m. ( Un2. i , 41 )= कुक्कुर(a dog) L.

कुकुर m. N. of a plant and perfume(= ग्रन्थि-पर्णी) L.

कुकुर m. N. of a prince (son of अन्धक) MBh. xiii , 7679 Hariv. BhP.

कुकुर m. pl. the descendants of that prince Hariv. 2030

कुकुर m. N. of a people (branch of the यदुrace) MBh. R. etc. (often named in connection with the अन्धकs or अन्धस्)

कुकुर m. the country of the कुकुरpeople.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the father of Vanhi. भा. IX. २४. १९.
(II)--a son of Satyaka (Andhaka-म्। प्।) and father of वृष्णि. (Ugrasena-वा। प्।). Br. III. ७१. ११६; M. ४४. ६१-2, ७६; वा. ९६. १३४.
(III)--an Asura follower of Bali. M. २४५. ३२.
(IV)--a son of Andhaka and father of धृष्ट; फलकम्:F1:  Vi. IV. १४. १२, १३.फलकम्:/F descendants of. फलकम्:F2:  Ib. V. ३५, १६, ३७, ३९.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kukura : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 10, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.


_______________________________
*8th word in left half of page p12_mci (+offset) in original book.

Kukura^1 : m. (pl.): Name of a people.


A. Description: Strong (balin) 2. 17. 27.


B. Characteristic: Nārada mentioned them among those who were attached to Kṛṣṇa (kukurā bhojāḥ…tvayy āsaktā mahābāho) 12. 82. 29.


C. History: Since Jarāsandha was assisted by two counsellors Haṁsa and Ḍibhaka (2. 17. 25), he was let alone by Kukuras and Andhakas out of consideration of policy (evam eṣa tadā vīra balibhiḥ kukurāndhakaiḥ/…nītihetor upekṣitaḥ 2. 17. 27.


D. Epic events:

(1) Kṛṣṇa had assured Yudhiṣṭhira while he was in forest that the Daśārha heroes, as well as Kukuras and others, would carry out his orders and take positions in battle where he willed, in case Yudhiṣṭhira wanted to fight with Duryodhana (daśārhayodhāḥ kukurāndhakāś ca/ete nideśaṁ tava pālayanti tiṣṭhanti yatrecchasi tatra rājan//) 3. 180. 31;

(2) In the war they were on the side of Kauravas; Duryodhana mentions them among his army; on the second day of the war, he asked Droṇa, assisted by Kukuras and others, to protect Bhīṣma veṇikāḥ kukurās tathā/…bhīṣmam evābhirakṣantu) 6. 47. 7, 9;

(3) In the mutual killing in which the Yādavas indulged with the erakā grass, Kukuras and Andhakas got killed as moths in fire (pataṅgā iva cāgnau te nyapatan kukurāndhakāḥ) 16. 4. 41; the Pāṇḍavas were grieved when their death was reported to them by Dāruka 16. 6. 2.


_______________________________
*1st word in right half of page p663_mci (+offset) in original book.

previous page p662_mci .......... next page p664_mci

Kukura^2 : m. (pl.): Name of a Janapada of the south.

Saṁjaya lists them among the southern Janapadas (also called Deśas 6. 10. 68) of the Bhāratavarṣa (athāpare janapadā dakṣiṇāḥ) 6. 10. 56; 6. 10. 37, 5; (kukurāṅgadamāriṣāḥ) 6. 10. 59.


_______________________________
*1st word in left half of page p664_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kukura : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 10, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.


_______________________________
*8th word in left half of page p12_mci (+offset) in original book.

Kukura^1 : m. (pl.): Name of a people.


A. Description: Strong (balin) 2. 17. 27.


B. Characteristic: Nārada mentioned them among those who were attached to Kṛṣṇa (kukurā bhojāḥ…tvayy āsaktā mahābāho) 12. 82. 29.


C. History: Since Jarāsandha was assisted by two counsellors Haṁsa and Ḍibhaka (2. 17. 25), he was let alone by Kukuras and Andhakas out of consideration of policy (evam eṣa tadā vīra balibhiḥ kukurāndhakaiḥ/…nītihetor upekṣitaḥ 2. 17. 27.


D. Epic events:

(1) Kṛṣṇa had assured Yudhiṣṭhira while he was in forest that the Daśārha heroes, as well as Kukuras and others, would carry out his orders and take positions in battle where he willed, in case Yudhiṣṭhira wanted to fight with Duryodhana (daśārhayodhāḥ kukurāndhakāś ca/ete nideśaṁ tava pālayanti tiṣṭhanti yatrecchasi tatra rājan//) 3. 180. 31;

(2) In the war they were on the side of Kauravas; Duryodhana mentions them among his army; on the second day of the war, he asked Droṇa, assisted by Kukuras and others, to protect Bhīṣma veṇikāḥ kukurās tathā/…bhīṣmam evābhirakṣantu) 6. 47. 7, 9;

(3) In the mutual killing in which the Yādavas indulged with the erakā grass, Kukuras and Andhakas got killed as moths in fire (pataṅgā iva cāgnau te nyapatan kukurāndhakāḥ) 16. 4. 41; the Pāṇḍavas were grieved when their death was reported to them by Dāruka 16. 6. 2.


_______________________________
*1st word in right half of page p663_mci (+offset) in original book.

previous page p662_mci .......... next page p664_mci

Kukura^2 : m. (pl.): Name of a Janapada of the south.

Saṁjaya lists them among the southern Janapadas (also called Deśas 6. 10. 68) of the Bhāratavarṣa (athāpare janapadā dakṣiṇāḥ) 6. 10. 56; 6. 10. 37, 5; (kukurāṅgadamāriṣāḥ) 6. 10. 59.


_______________________________
*1st word in left half of page p664_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कुकुर&oldid=496364" इत्यस्माद् प्रतिप्राप्तम्